SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ अ नगारधर्मामृतवर्षिणी टी० अ० ८ महाबलादिषट्र राजचरितनिरूपणम् २६३ चतुर्थं कुर्वन्ति, कृत्वाऽष्टमम् , अष्टमभक्तं युपवासरूपं कुर्वन्ति, कृत्वा षष्ठं कुर्वन्ति, कृत्वा दशमं चतुरुपवासरूपं दशमभक्तं कुर्वन्ति, कृत्वाऽष्टमं कुर्वन्ति, कृत्वा द्वादशं पञ्चपोवासरूपं कुर्वन्ति, कृत्वा दशमं कुर्वन्ति. कृत्वा चतुर्दशं षडुपवासरूपं कुर्वन्ति, कृत्वा द्वादशं कुर्वन्ति. कृत्वा घोडशं सप्तोपवासरूपं कुर्वन्ति, कृत्वा चतुर्दशं कुर्वन्ति, कृत्वाऽष्टादशं अष्टोपवासरूपं कुर्वन्ति, कृत्वा षोडशं कुर्वन्ति, कृत्वा विंशवासरूप अष्टमभक्त किया अष्टम भक्त करके पारणा किया फिर छटुभक्त रूप दो उपवास किये । षष्टभक्त करके पारणा किया फिर दशमं भक्त रूप चार उपवास किये चार उपवास करके पारणा किया फिर अष्टम भक्त रूप तीन उपवास किये। अष्टम भक्त करके पारणा किया फिर पञ्च उपवास रूप द्वादश भक्त किया द्वादश भक्त करके पारणा किया। पुनः दशम भक्त किया। दशम भक्त करके पारणा किया फिर षट् उपवास रूप चतुर्दश भक्त किया । चतुर्दश भक्त करके पारणा किया पुनः द्वादश भक्त रूप पांच उपवास किये। ( करित्ता सोलसमं करेति ) पांच उपवास करके पारणा किया पुन:७ उपवासरूप सोलस भक्त किया (करित्ता चोदसमं करेंति) ७ उपवास करके पारणा किया-बाद में ६ उपवास किये (करित्ता अद्वारसमं करेंति)पारणा करके फिर अष्टा दश भक्त रूप८उपवास किये (करित्ता सोलसमं करेंति) आठ उपवास करके पारणा किया फिर ७ उपवास किये (करित्ता वीसइमं करेंति) सात उपवास करके उसका કરીને પાણું કર્યા ત્યાર બાદ છઠ્ઠ ભક્ત રૂપ બે ઉપવાસ કર્યો. ષષ્ઠ ભકત કરીને પારણાં કર્યા ત્યાર બાદ દશમ ભક્ત રૂપ ચાર ઉપવાસ કર્યા. ચાર ઉપવાસેના અને પારણાં કર્યા ત્યાર બાદ અષ્ટમ ભકત રૂપ ત્રણ ઉપવાસ કર્યા. અષ્ટમ ભકત કરીને પારણાં કર્યા ત્યાર બાદ દ્વાદશ ભક્ત પાંચ ઉપવાસ કર્યા ત્યાર પછી પારણાં કર્યા. ફરી દશમ ભકત કર્યા. દશમ ભકત કરીને પારણાં કથા. અને ત્યાર બાદ છ ઉપવાસ રૂપ ચતુર્દશ ભક્ત કર્યા. ચતુર્દશ ભકત કરીને પારણું કર્યા. ફરી દ્વાદશ ભક્ત રૂપ પાંચ ઉપपास ४ा. ( करित्ता सोलससम करेंति पाय उपासे रीने पा२४ ४. श समिस मत सातास या (करित्ता चोदसम करेंति ) सात 64qास ४शन पारण ४ा त्या२ मा छ वास ध्या. " करित्ता अटारसमं करेंति" पा२४i ४शन मष्टाश मत ३५ मा उपवास ध्या. “करिता सोलसम' करेंति 208 पासो रीने पाणां च्या त्या२ मा सात वास या. " करिता बीसइमं करे ति " सात ५वास। शन तेरे ॥२i या, त्यार શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy