________________
१२
ज्ञाताधर्मकथाङ्गसूत्रे णामं ' स्थापत्या नाम 'गाहावइणी' गाथापत्नी परिवसति । सा कीदृशीत्याहआढया धनधान्यादि परिपूर्णा, यावत् अपरिभूता अन्यैः पराभवितुमशक्या, तस्याः खलु स्थापत्यायाः गाथापत्न्याः पुत्रः 'थावच्चापुत्ते णामं ' स्थापत्यापुत्रो नाम सार्थवाहदारकोऽभूत् । स कीदृश इत्याह-सुकुमारपाणिपादः यावत् सुरूपः अत्र यावच्छब्दकरणादयंपाठोऽनुसन्धेय:--' अहीणपडि पुग्णपंचिंदियसरीरे, लक्खण बंजणगुणोववेए, माणुम्माणपमाणपडिपुण्ण सुजायसव्यंगसुंदरंगे, ससिसोमाकारे कंते पियदसणे इति एतानि पदानि प्रागेव व्याख्यातानि ततः खलु सा स्थापत्या गाथापत्नी तं दारकं 'सातिरेगअवासजाययं । सातिरेकाष्टवर्षणाम गाहावाणी परिवसई ) स्थापत्य नामकी गाथा पत्नी रहती थी। (अडाजाव अपरिभूया ) यह धन धान्य आदि से परिपूर्ण यावत् अपरिभूत अन्य व्यक्तियों द्वारा परीभचित अशक्य थी। (तीसेणं थावचाए गाहावइणीए पुत्ते थावच्चा पुत्ते णामं सत्यवाहदारए होत्था) उस स्थापत्य गाथापत्नी का पुत्र था जिप्त का नाम स्थापत्य पुत्र था। वह सार्थवाहदारक कहलाता था। (सुकुमालपाणिपाएजाव सुरूवे) इसके हाथपैर सुकुमार थे । यावत् यह अच्छे रूपवाले थे। यहां यावत् शब्द से " अहीणपडिपुण्णपंचिदियसरीरे, लक्खणवंजणगुणोववेए, माणुम्माणपमाण पडिपुण्णसुजायसव्वंग सुंदरंगे ससि सोमाकारे कंते, पियदंसणे “ इस पाठ का संग्रह हुआ है । इनपदों का अर्थ इहिले कहा जा चुका है ( तएणं सा थावच्चा गाहाबइगी तं दारयं सातिरेग अट्ठः बासजाययं जाणित्ता सोहणंसि तिहिकरणदिवसणखत्तमुहुत्तंसि) वइणी परिवसइ) स्थापत्य नामे मे था५त्नी २डेती ती. (अड्डाजाव अपरिभूया) તે ધનધાન્ય વગેરેથી પરિપૂર્ણ તેમજ બીજી કોઈ વ્યક્તિથી પરાભૂત ન થાય એવી
ती. (तीसेण थावच्चाए गाहावहणोए पुत्त थावच्चापुत्ते णाम सत्थवाहदारए होत्था) સ્થાપત્ય ગાથાપત્નીને એક પુત્ર હતો તેનું નામ સ્થાપત્ય પુત્ર હતું. તે સાથે વાહ ६।२४ नामे पY ५॥an . (सुकुलमाल गणिगए जाव सुरूवे) तेना ७५ ५॥ सुमार उता ते ३॥जो खता, मडी (यावत् ) २३७४थी (अहिणपडिपुण्ण) पंचिदिय सरीरे लक्षणवंजणगुणोववेए माणुम्माणपमाणपडिपुण्णसुजायसव्व'ग सुंदरंगे ससिंसोभाकारेक तेपियदसगे ) BR AT या छ. ॥ सनी अथ पडसा स्पष्ट ४२वामा माये। छ. (तएणं सा थावच्चागाहावइणो दारय साति. रेग अदुवासजायय जाणित्ता सोहणंसि तिहिकरणदिवसणक्खत्तमुहुत्तंसि ) स्थापत्य
શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨