SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ - ર૪ ज्ञाताधर्मकथाङ्गसूत्रे माह एवमेव अनेनैव प्रकारेण हे आयुष्मन्तः ! श्रमणाः ! योऽस्माकं श्रमणो वा श्रमणीवा प्रव्रजितः सन् विहरति, यदि पंच च तस्य महाव्रतानि 'फोडियाई' स्फोटितानि खण्डितानि भवन्ति तर्हि स खलु इहभवे चैत्र बहूनां श्रमणानां ४ चतुर्विधसंघस्य हीलनीयः, यावत् संसारमनुपर्यटिष्यति यथा च सा भोगवतिका धन्यसार्थवाहस्य द्वितीय पुत्रवधूः । __एवं रक्षिताऽपि रक्षितानाम्नी धन्यसार्थवाहस्य तृतीयपुत्रवधूरपि, नवरंधन्यसार्थवाहेन स्वदत्तशाल्लक्षतान् प्रत्यर्पयितुं याचिता सतो यत्रैव वासगृहं तौ भोजन करने वालों को भोजन परोसना, स्वजन के घरों में खण्ड-खाना खाद्य आदि का विभाग करना रसोई घर का समस्त कार्य करना । ( एवामेव समणाउसो जो अम्हं समणो वा जाव पंचय से महत्वयाई फोडियाई भवंति से ण इह भवे चेव बहूण समणाण ४ जाव हीलणिजो ४ जहाव सा भोगवइया ) इसी तरह हे आयुष्मंत श्रमणो ! जो हमारा श्रमण अथवा श्रमणी जन प्रत्रजित होकर पंच महाव्रतों का खंडन करता है वह भोगवतिका की तरह इस भव में ही अनेक श्रमणों द्वारा तथा चतुर्विध संघ द्वारा हीलनीय होता है, यावत् अनादि अनंत इस संसार में परिभ्रमण करता है । ( एवं रविवइयावि नवरं जेणेव वासघरे तेणेव उवागच्छित्ता मंजूसं विहाडेइ, विहाडिता रयणकरंडगाओ ते पंच सालि अक्खए गेण्हइ ) इसी तरह धन्य सार्थवाह ने अपनी तृतीय पुत्रवधू से जिस का नाम रक्षित था अपने द्वारा दिये हुए ५ शालि अक्षतों को मांगा-सो वह जहां अपना वासगृह था वहां आई - કરી તેમાંથી કોદરી બનાવવી, ભાત તૈયાર કરવા, જમનારાઓને પીરસવું સગાં સંબંધીઓનાં ઘરમાં પીરસણ વગેરે મેલવું રસોઈઘરનું બધું કામ કરવું. (एवामेव समणाउसो जो अम्हं समणोवा जाव पंचय से महन्बयाई कोडियाई भवंति से णं इह भवे चेव बहूण ४ जाव हीलणिज्जो समणाणं ४ जहाव सा भोगवइया) આ પ્રમાણે તે આયુષ્મત શ્રમણ ! જે અમારા શ્રમણ કે શ્રમણુંજન પ્રજિત થઈને પાંચ મહાવ્રતોનું ખંડન કરે છે. તે ભગવતીકાની જેમ આ ભવમાં ઘણું શ્રમણ વડે તેમજ ચતુર્વિધ સંઘ દ્વારા હીલનીય હોય છે. યાવત્ અનાદિ અનંત આ સંસારમાં પરિભ્રમણ કરે છે. (एवं रक्खिड्यावि नवरं जेणेव वासघरे तेणेव उवागच्छइ. उवागच्छित्ता मंजूसं विहाडेइ विहडित्ता रयणकरंडगाओ ते पंचसालि अक्खए गेण्हइ ) । આ રીતે જ ધન્યસાર્થવાહે પિતાની ત્રીજી પુત્રવધૂ રક્ષિતા પાસેથી પોતે આપેલા પાંચ શાલિકણે માગ્યા. તે ત્યાંથી પોતાના નિવાસ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy