SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथागसूत्रे एवामेव समणाउसो! जो अम्हं निग्गंथो वा णिग्गंथी वा जाव पवइए, पंच य से महत्वयाई उज्झियाई भवंति सेणं इह भवे चेव बहूणं समणाणं ४ जाव अणुपरियहिस्सइ जहा सा उझिया ॥ १॥ एवं भोगवइयावि, नवरं तस्स जाव कंडंतियं च कुदृतियं च पीसंतियं च, एवं रुधंतियं, रंधतियं, परिवेसंतियं च परिभायंतियं च अब्भंतरियं च पेसणकारिं महाणसिणि ठवेइ। एवामेव समणाओ ! जो अम्हं समणो वा जाव पंचयसे महाव्वयाइं फोडियाई भवंति से णं इह भवे चेव बहणं समणाणं ४ जाव हीलणिजे ४ जहा व सा भोगवइया ॥ २ ॥ एवं रक्खिइयावि, नवरं जेणेव वासघरे तेणेव उवागच्छइ उवागच्छित्ता मंजूसं विहाडेइ, विहाडित्ता रयणकरंडगाओ ते पंचसालिअक्खए गेण्हइ, गिणिहत्ता जेणेव धण्णे तेणेव उवागच्छइ, उवागच्छित्ता पंचसालिअक्खए धण्णस्स हत्थे दलयइ। तएणं से धण्णे रक्खिइयं एवं वयासी-किं णं पुत्ता ते चेव एए पंचसालिअक्खया उदाहु अन्ने ? ति । तएणं रक्खिइया धणं सस्थवाहं एवं वयासी-ते चेव ताया ! एए पंच सालिअक्खया णो अन्ने । कहं णं पुत्ता! एवं खलु ताओ तुब्भे इओ पंचमंनि जाव 'भवियव्वं एत्थ कारणेणं'-ति कडु ते पंचसालिअक्खए सुद्धे वत्थे जाव तिसंझं पडिजागरमाणी२ विहरामि, तं एएणं कारणेणं ताओ ! ते चैव एए पंच सालिअक्खया, णो अन्ने । तएणं से धण्णे रक्खिइयाए अंतिए एयमढं सोचा हट्टतु० શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy