SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ अनगारत्रामृतवर्षिणो टोका अ० ७ धन्यसार्थवाहचरितनिरूपणम् २११ हंता अस्थि । तएणं पुत्ता! मम ते सालि अक्खए पडिनिजाएहि । तएणं सा उज्झिया धण्णस्स सस्थवाहस्स एयमटुं सम्म पडिसुणेइ, पडिसुणित्ता जेणेव कोट्ठागारं तेणेव उवागच्छइ, उवागच्छित्ता पल्लाओ पंचसालिअक्खए गेण्हाइ, गिण्हित्ता जेणेव धपणे सत्थवाहे तेणेव उवागच्छइ, उवागच्छित्ता धणं सत्थवाहं एवं वयासी एएणं ते पंचसालिअक्खए-त्ति कटु धण्णस्स सत्थवाहस्स हत्थंसि ते पंच सालि अक्खए दलया। तएणं धपणे सत्थवाहे उज्झियं सवहसावियं करेइ, करिता एवं वयासी-किं णं पुत्ता ! ते चैव एए पंच सालि अवखए उदाहु अन्ने ? । तएणं उज्झि या धणं सत्थवाहं एवं वयासोएवं खलु तुब्भे ताओ ! इओ अईए पंचमे संवच्छरे इमस्स मित्तनाइ० चउण्ह य सुण्हाणं कुल० जाव विहराहि । तएणं अहं तुब्भं एयम, पडिसुणित्ता ते पंचसालिअक्खए गेण्हामि, गिण्हित्ता एगंतमवकमामि। तएणं मम इमेयारूवे अज्झथिए जाव समुपजित्था-एवं खलु तायाणं कोटागारंसि. जाव सकम्मसंपउत्ता जाया, तं ण खलु ताओ ते चेव पंच सालिअक्खए एएणं अन्ने। तएणं से धण्णे उज्झियाए अंतिए एयमहं सोच्चा णिसम्म आसुरुत्ते जाव मिसिमिसेमाणे उन्झितियं तस्स मित्तणाइ० चउण्ह य सुण्हाणं कुलघरवग्गस्स य पुरओ तस्स कुलघरस्स छारुज्झियं च छाणुज्झियं च कयवरुज्झियं च समुच्छियं च सम्मच्छियं च पाउवदाइं च पहाणोवदाई च बाहिरपेसणकारि ठवेइ। શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy