SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ २०६ ज्ञाताधर्भकथाङ्गसूत्रे तस्मिन् स्थाने ' चोक्खाणं ' चोक्षाणं-कचवरनिस्सारणेन स्वच्छानाम् ' मुइयाणं' शूकितानां शूकयुक्तानां वपनयोग्यानामित्यर्थः ' अक्खंडाणं' अखण्डानाम् अक्षतानाम् ' अप्फुडियाणं ' अस्फुटितानाम् अत्रुटितानाम् 'छड्डुछडापूयाणं ' छडछडापूतानाम्- 'छड-छड ' शब्दपूर्वक सूर्पादिना शोधितानां शालीनां शालिकणानां ' मागहए 'मागधकः- मगधदेशप्रसिद्धः, 'पत्थए' प्रस्थका-मानविशेषो जातः, मागधप्रस्थपरिमिताः शालयः संजाता इत्यर्थः। ततः खलु ते कौटुम्बिकास्तान् शालीन् 'नवएसु ' नवकेषु-नूतनेषु घटेषु लघुकलशेषु 'पक्खिवंति' प्रक्षिपन्ति स्थापयन्ति भरन्तीत्यर्थः, उत्क्षिप्य 'उवलिंपंति । उपलिम्पन्ति घटमुखे पिधानकस्य गोमयादिना संयोजनेन मुख निरोधं कुर्वन्ति उपलिप्य · लंछियमुदिए ' लाग्छिमुद्रितान् लाञ्छिता= रेखादिउसके प्यार आदिको पलाल को-वहां से हटाया । इस तरह उसस्थान में चोखे-कूड़ाकरकट निकलजाने से बिलकुल स्वच्छ हुए-शूक युक्त -वपन योग्य ऐसे अखंड-अक्षत-साबित-टूटे नहीं तथा छड़ छड़ शब्द पूर्वक सूपादि से शोधित किये गये शालिकण निकले जो मगध देश प्रसिद्ध १ प्रस्थ प्रमाण हुए। (तएणं ते कौटुंबिया ते सालि णवएप्लु, घडएस्तु, पक्खिवंति पक्खिवित्ता उवलिपंति, उवलिंपित्ता लंछियादिए करेंति, करित्ता कोहागारस्स एगदेसंसि ठाति, ठावित्ता सारक्खेमाणा, संगोवेमाणा विहरंति ) इस के बाद उन कौटुम्बिक पुरुषोने उन शालिकणों को नवीन छोटे २ घडों में भरकर रख दिया। भरने के बाद उन घडोंका मुख ढंक दिया और उसे गोबर आदि से लीपकर बंदकर दिया । बन्द करके फिर उन घडों को रेखादि चिह्न વગેરે સાફ કરવાથી સ્વચ્છ શાલિકણે શૂક યુક્ત-વાવવા ગ્ય, અખંડ-અક્ષત સૂપ વગેરે, થી છડે છડ શબ્દ કરાવડાવીને સાફ કરેલાં શાલિકણે નીકળ્યા. ते शी। महेश प्रसिद्ध ४ ५२३ प्रमाण ता. ( तएण ते कौडुबिया ते सालिणवएसु घडएसु पक्खिवंति पक्विवित्ता, उवलिपति उवलिंपित्ता लछि यमुदिए करें ति, करित्ता कोद्रागारस्स एगदेसंसि ठावेंति, ठावित्ता सारक्खेमाणा, संगोवेमाणा विहरंति ) त्या२ मा औमि पुरुषाये निशाने नवा नाना નાના કળશમાં ભરીને મૂકી દીધા. ત્યાર બાદ કળશના મેં ઢાંકીને તેમને છાણ વગેરેથી લીંપીને બંધ કરી દીધા. કળશેને બંધ કરીને રેખાઓ વગેરેથી તેમને ચિહ્નિત કરીને તેમના ઉપર નામની મહોર લગાવી દીધી. ત્યાર પછી ભંડારમાં એક તરફ કળશને શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy