________________
ज्ञाताधर्मकथाङ्गसूत्रे हीलनीयः निन्दनीयः खिंसनीयः गर्हणीयः परिभवनीयः, भवति । परलोकेऽपिच खलु आगच्छति, माप्नोति बहूनि दण्डानानि 'संसारो भाणियव्यो' संसारो भणि तव्यः । संसारे स परिभ्राम्यति. अत्र संसारपरिभ्रमणपाठो वाच्यः-यथा- 'अ णाइयं अणवदग्गं दीहमद्धं चाउरंतं संसारकतारं अणुपरियट्टइ ' अनादिकम् अनवदनम् अनन्तं दीर्धाद्ध दीर्घकालं, दोर्धावानं वा दीर्धमार्ग, चातुरन्तं चतुर्विभाग, चतुर्गतिक, संसारएव कान्तारं दुर्गममार्गः तत्, तथा अनुपर्यटति पुनःपुन ौम्यतीत्यर्थः ॥३३॥
मूलम्-तएणं ते पंथगवज्जा पंच अणगारसया इमीसे कहाए लट्ठा समाणा अन्नमन्नं सदावेंति, सदावित्ता एवं वयासी-सेलए रायरिसी पंथएणं अणगारेणं सद्धि बहिया जाव विहरइ, तं सेयं खलु देवाणुप्पिया ! अम्हं सेलयं उवसंपज्जिताणं विहरित्तए, एवं संपेहेंति, संपेहित्ता सेलयं रायं उपसंपजित्ताणं विहरंति ॥ सू० ३४ ॥ है, निंदनीय होता है, खिंसनीय होता है, गर्हणीय होता है, परिभवनीय होता है ।तथा परलोक में भी अनेक दण्डों को पाता है । संसार में वह परिभ्रमण करता है। __संसार परिभ्रमण संबन्धी पाठ यहां इस प्रकार से लगा लेना चाहिये। " अणाइयं अणवदग्गं दीहमद्धः चाउरंतसंसारकंतारं अणुपरियइ" इसका भाव इस प्रकार है-ऐसा जीव अनादि अनंतरूप संसार कान्तार में कि जो चतुर्गतिरूप विभाग वाला है और जिसका मार्ग या काल बहुत दीर्घ है उसमें पुनः पुनः भ्रमण करता रहता है। सूत्र ॥ ३३ ॥ હીલનીય હોય છે, નિંદનીય હોય છે, ખિંસનીય હોય છે, ગીંણીય હોય છે, પરિભવનીય હોય છે. તેમજ પરલોકમાં પણ ઘણી જાતની શિક્ષાને પાત્ર થાય છે. તે સંસારમાં પરિભ્રમણ કરતા જ રહે છે.
सा२ परिभ विष ५४ मडी 20 प्रभा युवेन (अणाइय अणवदग्गं दीहमद्ध चाउरतसंसारकंतार अणुपरियट्टई) मानी माय माप्रमाणे છે કે–ચતુર્ગતિ રૂપ વિભાગવાળા અનાદિ અનંત રૂપ સંસાર કાંતારમાં કે જેને માગ ખૂબજ દીધું છે વારંવાર જીવ પરિભ્રમણ કરતા રહે છે. સૂત્ર ૩૩
શ્રી જ્ઞાતાધર્મ કથાગ સૂત્રઃ ૦૨