SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १५० __ ज्ञाताधर्मकथाङ्गसूत्रे इए, विउलेणं असण० ४ मज्जपाणए मुच्छिए नो संचाएइ जाव विहरित्तए, नो खलु कप्पइ देवाणुप्पिया! समणाणं निग्गंथाणं जाव पमत्ताणं विहरित्तए, तं सेयं खलु देवानुप्पिया ! अम्हं कल्लं सेलयं रायरिसिं आपुच्छित्ता पाडिहारियं पीढफलगसेज्जासंथारगं पच्चप्पिणित्ता सेलगस्स अणगारस्स पंथयं अणगारं वेयावच्चकरं ठवेत्ता बहिया अब्भुज्जएणं जाव पवत्तेण, पग्गहियेण जणवयविहारं विहरित्तए, एवं संपेहेंति, संहिता कल्लं जाव जलंते सेलयं आपुच्छित्ता पाडिहारियं पीढफलगसेज्जासंथारयं पच्चप्पिणंति, पच्चप्पिणित्ता पंथयं अणगारं वेया. वच्चकरं ठावंति ठावित्ता बहिया जाव विहरंति ॥ सू०३१ ॥ ___टीका-'तएण तेर्सि' इत्यादि । ततस्तदनन्तरं खलु तेषां पान्थकवर्जानां पश्चानामनगारशतानां पञ्चशतानगाराणाम् , अन्यदा कदाचित् अन्यस्मिन् कस्मिंश्चित् काले, एकतः सहितानाम् एकत्रसंमिलितानां यावत् पूर्वरात्रापररात्रकालसमये= धर्मजागरिकां=धर्मध्यानप्रबोधिनी कथां जाग्रतां कुर्वताम् 'तएणं तेसिं पंथयवज्जाणं' इत्यादि । टीकार्थ-(तएणं ) इसके बाद (तेसिं पंथयवज्जाणं पचण्हं अणगार सयाणं अन्नया कयाइं एगयओ सहियाणं जाव पुव्वावरत्तकालसमयंसि धम्मजागरियं जागरमाणाणं अयमेयारूवे अज्झस्थिए जाव समुप्पजित्था) उन पांचसो, पांधक अनगार बजे मुनियों को किसी एक समय मध्य रात्रि में जब कि वे धर्मध्यान प्रबोधिनी कथा को एकत्र संमिलित होकर (तएण तेसिं पथयवज्जाण) त्याहि ॥ A-(तएण) त्या२ मा ( तेसिपथयवज्जाण पचण्ह अणगारसयाण अन्नया कयाई एगयओ सहियाण जाव पुव्वावरत्तकालसमयसि धम्मजागरिय जागरमाणाण अयमेवारूवे अज्झथिए जाव समुप्पजित्था ) पांयसे। पांथ मनગાર વજે મુનિએને કઈ એક વખતે મધ્યરાત્રિમાં જ્યારે તેઓ બધા એકઠા થઈને ધર્મધ્યાન પ્રધિની કથા વિષે ચર્ચા કરી રહ્યા હતા ત્યારે તેઓને આ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy