SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ १२८ ज्ञाताधर्मकथाङ्गसूत्रे क्षिप्रमेवभोः । शैलकस्य राज्ञो महाथ महापयोजनकं मोक्षफलकं यावत् निष्क्रमणाभिषेकम् -दीक्षोत्सवम् उपत्थापयत-कुरुत, यथा मेघस्य मेघकुमारस्य प्रथमाध्ययने निष्क्रामणाभिषेको वर्णितः तथैव तद्वदत्रापि वाच्य इत्यर्थः । मण्डूकनृपाऽऽज्ञया कौटुम्बिकपुरुषाः शैलकनृपस्य निष्क्रमणाभिषेकं मेघकुमारवत् कृतवन्त इति भावः नवरं तौतावान् भेदः यत्-पद्मावती देवी पद्मावती नाम्नी राज्ञी शैलकनृपस्य स्व. भार्या, अग्रके शान् = अग्रभूतान् केशाग्रभागरूपान् चतुरङ्गुलवर्जितान् नापितकतितान् केशान् प्रतीच्छतिवस्त्राश्चले गृह्णाति, मेघकुमारस्य तु स्वमाता धारिणीदेवी केशान् गृह्णातिस्मेतिभावः सच्चेवा तदिव-तद्वत् = मेघकुमारवदित्यर्थः, कौटुम्बिक पुरुषों को बुलाया, और बुलाकर उन से ऐसा कहा ( खिप्पामेव भो सेलगस्स रन्नो महत्थं जाव निक्खमणाभिसेयं जहेव मेहस्स तहेव- णवरं पउमावती देवी अग्गकेसे पडिच्छइ ) तुम लोग शीध्र ही शैलक राजा का मोक्षफल साधक यावत् निष्क्रमणाभिषेक दीक्षो. त्सव- मेघकुमार के दीक्षोत्सव की तरह करो । मेघकुमार का दीक्षोत्सव जैसा प्रथम अध्ययन में वर्णित किया है वैसा ही यहां पर भी समझ लेना चाहिये । इस प्रकार मंडूक राजा की आज्ञा सुनकर उन कौटुम्बिक पुरुषों ने शैलक राजा का दीक्षोत्सव मेघकुमार के दीक्षोत्सव की तरह अच्छी तरह से किया । उसमें और इसमें केवल इतना ही भेद रहा कि इस दीक्षोत्सव में पद्मावती देवी जो शैलक राजा की मुख्य रानी थी उसने उसके नापित कर्तित चतुरंगुलवर्जित अग्र केशों को अपने वस्त्राश्चल में लिया और मेघकुमार के दीक्षीत्स में मेघकुमार के नापित कर्तित चतुरंगुलवर्जित केशों को उस की माता धारिणी देवी मोसावाने तेमने -3 ( खिप्पामेव भो सेलगस्स रन्नो महत्थ जाव निक्खमणा भिसेयं जहेव मेहस्स तहेव गवरं पाउमावती देवी अग्गकेसे पडिच्छइ) तमे મેઘકુમારના દક્ષિોત્સવની જેમ મોક્ષદાયક શૈલક રાજાને દીક્ષોત્સવ જે પ્રથમ અધ્યયનમાં મેઘકુમારના દીક્ષોત્સવ વિષે જેમ વર્ણન કરવામાં આવ્યું છે તેમ જ અહીં પણ સમજવું જોઈએ. આ રીતે મંડૂક રાજાની આજ્ઞા પ્રમાણે જ કૌટુંબિક પુરુષોએ મેઘકુમારના દીક્ષોત્સવની જેમજ સરસ રીતે દીક્ષોત્સવ ઊજ. મેઘકુમારના દીક્ષોત્સવમાં અને શૈલક રાજાના દોત્સવમાં તફાવત આટલેજ સમજવો કે–મેઘરાજાના દીક્ષોત્સવ વખતે જ્યારે તેમનાં માતા ધરિણીદેવીએ ચાર આંગળ છોડીને બાકીના બધા નાપિત વડે કપાએલા વાળે પિતાના અંચળામાં લીધા હતા, અને શૈલક રાજાના દીક્ષેત્રમાં તેમનાં શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy