SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गसूत्रे द्वन्द्वः रोगा दाहज्वरादयः, आतङ्काः शीघ्रघातिनः शूलादयः नो उदीर्यन्ते,तद् अव्याबाध-व्यावाधानां शरीरपीड़ानामभावः मम वर्तते । शुकः पृच्छति-'से किं ' इत्यादि । अथ कोऽसौ भदन्त' प्रामुक विहारः। ? स्थापत्यापुत्रो वदति-'सुया' इत्यादि । हे शुक ! यत् यस्मात् खलु आरा मेषु उपवनेषु, उद्यानेषु पुष्पमधानेषु राजवनेषु, देवकुलेषु व्यन्तरायतनेषु, सभासु परिषत्सु 'पव्वएसु' पर्वतेषु, इदमुपलक्षणं तेनाष्टादशस्थानेषु इत्यर्थः । स्त्रीपशुपण्डकविवर्जितासु वसतिषु प्रातिहारिक-पुनः समर्पणीयं, पीठफलकशय्यासंविविहा रोयायंका नो उदीरेंति से तं अव्वाबाहं से किं तं भंते फासुयविहारं आरामेसु उजाणेसु देवउलेसु, सभासु, पव्वएप्सु, इत्थी पस्तुपंडग विवज्जियासु वसहीसु पाडि हारियं पीठफलग संथारयं उग्गिण्हित्ता णं विहरामि सेत्तं फासुयविहारं ) शुक ! जिस कारण से वात, पित्त और कफ से जनित तथा इन तीनों के सन्निपात से जनित जो विविध प्रकार के दाहज्वर आदि रोग शीध्र घातक शूलादिक आतंक मुझे उदित नहीं हो रहे हैं यही अव्यायाध मेरे वर्त रहा है। व्यायाध शब्द का अर्थ शारीरिक पीडा है- और इस का अभाव इस समय मेरे में वर्त रहा है। यही अव्यायाध का स्वरूप है। हे भदन्त ! प्रामुक विहार का क्या स्वरूप है ? उत्तर-हे शुक! जिस कारण मैं उपवनों में पुष्प प्रधान राजकीय बनों में देवघरों में अर्थात् व्यन्तरायतनों में परिषदों में पर्वतों में ऊपलक्षण से अठारह स्थानों में, स्त्री, पशु, पंडक-नपुंसकों से विहीन वसतिओं में मठों में रोयाय'का नो उदीरे ति से त अव्वावाह से किं त भंते फासुयविहार आरामेसु उज्जाणेसु देवउलेसु सभासु पव्वएसु इत्थी, पसुपंडगविविज्जियासु वसहीसु पाडिहारिय पीठफलगसेज्जासंथारय उग्गिण्हित्ताण विहरामि से तं फासुयविहार) હે શુક! વાત, પિત્ત અને કફથી જન્મતા તેમજ આ ત્રણેના સન્નિ પાતથી ઉદ્ભવતા અનેક દાહજવર વગેરે, રોગો શીધ્રઘાતક શૂળ વગેરે આતંક મારા શરીરમાં ઉદ્ભવતા નથી એજ અવ્યાબાધ મારામાં વતી રહ્યો છે. અવ્યાબાધનું સ્વરૂપ એજ છે. શુકે સ્થાપત્યા પુત્રને બીજો પ્રશ્ન કર્યો –હે ભદંત ! પ્રાસુક વિહારનું સ્વરૂપ શું છે.? તેને ઉત્તર આપતા સ્થાપત્યા પુત્ર કહે છે-હે શુક ! હું ઉપવને માં, પુખ્ય પ્રધાન રાજકીય વમાં, દેવ ઘરમાં એટલે કે વ્યંતરાયતમાં, પરિષદમાં પર્વતેમાં-ઉપલક્ષણથી અઢાર સ્થામાં સ્ત્રી, પશુ,પંડક, નપુંસક વગરની વસ્તીઓમાં મઠેમાં પ્રાતિહારિક શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર: ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy