SearchBrowseAboutContactDonate
Page Preview
Page 747
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणीटीका अ. ४. गुप्तेन्द्रियत्वे कच्छपगालद्रष्टान्तः ७३५ मूलम्----तत्थ णं एगे कुम्मगे ते पावसियालए चिरंगए दूरंगए जाणित्ता सणियं २ एगं पायं णिच्छ्रभइ ॥ सू. ९॥ टीका--'तत्थ णं एगे' इत्यादि, तत्र खलु एकः कूर्मकस्तौ पापशृगालको चिरं गतौ बहुकालादु गतौ, दूरं गतौ 'जाणित्ता' ज्ञात्वा शनैः शनैरेकं पादं ‘णिच्छुभइ' निःक्षिपति बहिष्करोति. ।। मू. ९॥ मूलम्-तए णं ते पावसियाला तेणं कुम्मएणं सणियं २ एगं पायं णीणिय पासंति, पासित्ता ताए अकिटाए गईए सिग्धं चवलं तुरियं चंडं जवियं वेगियं जेणेव से कुम्मए तेणेव उवाग. च्छंति, उवोगच्छित्ता तस्स णं कुम्मगस्स तं पायं नहिं आलुपंति, दंतेहिं अक्खोडेंति, ततो पच्छा मंसंच सोणियं च आहारति, आहारित्ता तं कुम्मगं सवओ समंता उव्वत्तति जाव नो चेवणं संचाइति जाव करेत्तए, ताहे दोच्चंपि अवकमंति, एवं चत्तारिवि पाया जोव सणियं २ गीवं जीणेइ, तएणं ते पापसियालगा तेणं कुम्मएणं गीवं जीणियं पासति, पासित्ता सिग्धं चवलं ६ नहेहि दतेहिं कवालं विहाडे ति, विहाडित्ता तं कुम्मग जीवियाओ ववगेवेति, ववरोवित्ता मंसं च सोणियं च आहारेति ॥ सू. १०॥ 'तत्थणं एगे कुम्मगे' इत्यादि। टीकार्थ--(तत्थ णं)वहां (एगे कुम्मगे) एक कच्छपने (ते पावसियालए) वे दोनों पाप श्रृगाल (चिरंगए) बहुत समय हो चुका है (दूरंगए) बडी दूर चले गये होगें ऐसा (जाणित्ता) जानकर (सणियं २ एगं पायं भिच्छुभइ) धीरे धीरे अपना एक पैर बाहर निकाला ॥ सु. ९ ॥ 'तत्थ ण एगे कुम्मगे, इत्यादि । Re---(तएण) त्यां (एगे कुम्मगे) मे आयमाये (ते पावसियालए) पापी श्रृासाने (चिरंगए) म १मत यो छे. (दूरंगए) तेसो अत्या२ सा ते मा ६२ vdu Ril री आम (जाणित्ता) onela (सणियं सणिय एगं पायं णिच्छभड) धीमे धीमे पाताना ४ ५ महार यी. ॥ सूत्र ६ ॥ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy