SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ ज्ञातार्मकथाङ्गमुत्र 9 टीका -- तरणं ते इत्यादि । ततः खलुतौ पापशृगालकौ तेन कूर्मकेण शनैःशनैरेकं पाद, 'णीणियं' नीतं बहिः प्रापितं पश्यतः । कूर्म केण शनैर्वहिष्कृतमेकं चरणं शृगालौ पश्यतः इत्यर्थः । 'ताए' तया लोकप्रसिद्धयाशगाल संबन्धिन्या, 'उक्किया' उत्कृष्टया, 'गईए' गत्या 'सिग्धं' शीघ्रं, 'चवल' चपलं=चंचलं, 'तुरियं' स्वरितं=त्वरायुक्तं 'चंडं' चण्डं तीव्रं मखरमित्यर्थः 'जवियं' जवितं= धावितं, वेगियं' वेगितं = वेगयुक्तं अत्र शीघ्रादयः क्रियाविशेषणानि यत्रैव स कर्मकस्तत्रैवोपागच्छतः । उपागत्य तस्य खलु कूर्मकस्य 'तं पायं' तं पादं नखैः 'आलु'पंति' आलुम्पतः = कृन्ततः, दन्तैः 'अक्खो डेंति' आस्फोटयतः खण्डयतः 'तओ पच्छा' ततः पश्चात् तदनन्तर' मांसं च शोणितं च 'आहारेंति' आहारयतः - आहारं कुरुतः =भक्षयतः । ७३६ 'तएण ते पावसियाला' इत्यादि । टीकार्थ - - ( एणं) इसके बाद (ते पावसियाला) उन दोनों पापी श्रगालौने (ते ण कुम्मणं सनियं २ एगं पाय णीणिय पासंति) उस कूर्मके द्वारा धीरे २ एक चरण बाहिर निकाला हुआ देखा (पासित्तातार उट्ठिाए गईए सिग्धं चवलं तुरियं चंडं जविय वेगियं जेणेव से कुम्मए तेणेव उवागच्छंति) देखकर वे दोनों उस उत्कृष्ट गति से शीघ्र ही चपल - चंचल-त्वरायुक्त होकर प्रखर रूप से बड़े वेग से दौडे। सो जहाँ वह कच्छप था वहाँ पहुंच गये (उवागच्छित्ता तस्स णं कुम्मगस्स तं पाय' नखेहिं आलुपंति दंतेहिं अक्खोडें ति) पहुंच कर उस कूर्म के उस पैर को नखों द्वारा छेदने लगे, दांतो द्वारा खण्ड २ करने लगे । (तओ पच्छा मंसं च सोणियं च आहारेंति) इसके बाद उसके मांस खाने लगे और शोणित पीने लगे (आहारिता तं कुम्मगं सव्वओ समंता 'तरणं ते पावसियाला' इत्यादि । टीअर्थ - - (तरणं) त्यार आह ( ते पावसियाला ) मने पायी श्रासो (ते णं कुम्मणं सहियं २ एवं पायं णीणियं पासंति) ते अथमाने પગ महार अढतां ये. (पामित्ता ताए उक्किट्ठाए गईए सिग्धं चवलं तुरियं चंड जवियं वेगियं जेणेव से कुम्मए तेणेव उवागच्छंति) लेतानी साथै जने શ્રગાલેા ઉત્કૃષ્ટ ગતિથી શીઘ્ર ચપળ થઇ તે કાચમાની તરફ ધસ્યા અને કાચબાની चासे पहोग्या (उवागच्छिता तस्स णं कुम्मगस्स तं पायं नखेहिं आलुपंति दंतेहिं अक्खोडे ति) यहांथीने अथमाना भगने नमोथी झडवा साग्या अने हांतोथी 383 85डा ४२वा लाग्या. (तत्रोपच्छा मंसं च सोणियं च आहारेति) त्यार पछी तेभनु भांस जावा लाग्या भने सोही पीवा साग्या. (आहारिता तं कुम्मगं सव्वओ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy