SearchBrowseAboutContactDonate
Page Preview
Page 746
Loading...
Download File
Download File
Page Text
________________ ७३४ ज्ञाताधर्मकथाङ्गसूत्रे जनकव्यापारैः क्षोभयितु नवदन्ताघातैश्च पीडयितुं तत्परौस्तस्तथापि तयोः कूर्मकयोः कामपि पीडामाकृते (रूप्यं वा कर्तुं न शक्नुत इत्यर्थः। ताहे' तदा (तो शगालो) 'संता' श्रान्तौ शरीरतः स्थग्नौ, 'तंता' तान्तौ मनसा खिन्नौ, 'परितंता' परितान्तौ सर्वथा खिन्नौ, अतएव 'णिविन्नौ' निविण्णौ निवेदं भाप्तो, उदासीनौ 'समाणा' सन्तौ 'सणियं २' शनैःशन्नैः पञ्चोसकेति' प्रत्यवष्वकेते-पत्यावृत्ती भवतः, 'पञ्चोसक्कित्ता' प्रत्यवचष्क्य-प्रत्यावृत्तौभूत्वा प्रतिनिवृत्ती भूत्वेत्यर्थः, 'एगतमवकमंति' एकान्तमपक्रामतः सर्वथाऽपसरतः दूरं गच्छतः। 'एगंतमवक्कमित्ता' एकान्तमपक्राम्य सर्वथाऽपमृत्य दुरंगत्वेत्यर्थः निश्चलो निःस्पन्दौ तूष्णीको (भूत्वा) संतिष्ठतः। निश्चलादिशब्दा अस्मिन्नेवाध्ययने पूर्व व्याख्याताः ॥ मृ. ८ ॥ जब वे इन उद्वर्तन आदि व्यापारों द्वारा उन्हें पीडित करने के लिये --समर्थ नहीं हो सके-उन्हें किसी भी प्रकार की पीडा पहयाने के लिये तथा उनकी विरूपावस्था करने के लिये शक्तिसंपन्न नहीं हो सके-(ताहे संता तंता परितंता निन्विना समाणा सणियं २ पञ्चो सक्के ति पयोसकित्ता एगंतमबक्कम ति एगतमवक्रमिता णिचला णिप्फदा तुसिणीया संचिटुंति) तब शरीर से श्रान्त, मन से क्लान्त--खेद खिन्न और परितांत, सर्व था खिन्न बने हुए वे निविण्ण---उस कार्य से उदासीन हो गये और धीरे २ वहां से वापिस लौट आये। वापिस लौटकर बाद में वे फिर एकान्त स्थान में चले गये अर्थात दर चले गये। दूर जाकर फिर वे निश्चल और निष्पंद होकर चुपचाप बैठे गये ॥ सू.८ ॥ આ બધી ક્રિયાઓથી ઉદ્વર્તન વગેરે વ્યાપારથી તેમને શ્રુભિત કરવામાં કે નખ દાંત વગેરેથી તેમને પીડિત કરવામાં તેઓ સમર્થ થઈ શક્યા નહિ, તેમજ તેમને પીડા ५isीन विकृत ४२वानु सामथ्य परावी २२३या नाड,—(ताहे संता तंता परितंता निविना समाणा सणियं २ पञ्चोपक्के ति, पचोसक्कित्ता एगंतमवक्कमंति एगंतमवक्कमित्ता णिच्चला णिप्फदा तुसिणीया संचिति) ત્યારે શરીરથી શાંત, મનથી કલાત, ખેદ યુક્ત તેમજ પરિતાંત–એકદમ ઉદાસ મનથી તેઓ નિર્વિણ થઈ ગયા અને ધીમે ધીમે ત્યાંથી પાછા ફર્યા અને પાછા ફરીને એકાંત સ્થાનમાં દૂર જતા રહ્યા. દૂર જઈને તેઓ નિશ્ચળ અને નિષ્પદ થઈને ચુપચાપ બેસી ગયા. સૂ. ૮ છે શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy