SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणीटीका मू ४ प्रश्नादिनिरूपणम् लकवण-वंजणगुणोववेए, माणुम्माणप्पमाणपडिपुण्णसुजायसव्वंगसुदरंगे, ससि सोमाकारे, कंते, पियदंसणे सुरूवे' इति संग्रहः। व्याख्या-अहीनप्रतिपूर्णपञ्चे न्द्रियशरीर:- अहीनानि-लक्षणतोऽन्यूनानि प्रतिपूर्णानि स्वरूपतोऽखण्डितानि पश्चापीन्द्रियाणि यस्मिन् तत्तथाविधं शरीरं यस्य स तथोक्तः । लक्षणव्यञ्जनसगोपपेतः-लक्षणानि=स्वस्तिकचक्रयवमत्स्यादीनि, व्यञ्जनानिम्मपतिलादीनि, तेषां गुणः प्रशस्तत्वरूपास्तैः उपपेतः युक्तः। अत्र-'उप' 'अप' अनयोरुपसर्गयोः शकन्ध्यादित्वात्पररूपे 'उपपइतः' अनयोर्गुणे 'उपपेतः' इति सिद्धम् । मानोन्मानप्रमाणप्रतिपूर्णसुजातसर्वाङ्गसुन्दराङ्ग:-अत्र मान जलेन परिपूर्णे कुण्डे यस्मिन् पुरुषे प्रविष्टे सति यजलं कुण्डाद्वहि निस्सरति तज्जलं यदि द्रोणपरि माण भवति तदा तस्य शरीरावगाहना मानमुच्यते । तुलादण्डेन सन्तुलितः पुरुषो यद्यर्द्धभारपरिमाणो भवति तदा तस्य अर्धभारपरिमाणम् उन्मानमुच्यते। स्वाजुलेनाष्टोत्तरशतोन्नतता प्रमाणं कथ्यते ततः-मानं च उन्मानं च प्रमाणं चःमानोन्मानप्रमाणानि, तैः प्रतिपूर्णानि मुजातानि सर्वाङ्गाणि, तैः सुन्दराङ्ग:-सर्वथा प्रमाणप्रतिपूर्णसुजाततया सर्वाङ्गीण सुन्दर इति भावः । 'ससितथा स्वरूप से परिपूर्ण पांचो इन्द्रियों से युक्त था।' लक्षणों-स्वस्तिक-चक्र यव एवं मत्स्य आदि के चिह्नो-से-तथा मषा तिल-आदिरूप व्यञ्जनों से भरपूर था । 'मान 'उन्मान, तथा प्रमाण से शरीर का प्रत्येक अवयव આવ્યું છે કે એમનું શરીર લક્ષણથી અન્યૂન (સંપૂર્ણ) તેમજ સ્વરૂપ (સૌંદર્ય)થી પરિપૂર્ણ પાંચે ઈદ્રોથી યુકત હતું. લક્ષણે–સ્વસ્તિક ચક્ર, યવ અને મત્સ્ય વગેરે ચિહ્નોથી તેમજ અષાતિલ વગેરે વ્યંજનથી સંપૂર્ણ રીતે ભરેલું હતું. માન, (૧) उन्मान, (२) तम४ प्रमाणुव3 (3) शरीरको ४२ ६२४ अवयव परिपूर्ण हतो. (१) जल से परिपूर्ण भरे हुए कुण्ड में मनुष्य को बैठाने पर उस कुंड से जितना पानी बाहर-निकल आता है वह पानी नौलने पर यदि एक द्रोण प्रमाण होता है तो वह जल उस पुरुष की शरीरावगाहना का मान माना जाता है । (२) तराजू पर सन्तुलित होने पर पुरुष का जो अर्ध भार होगा वह उन्मान माना जावेगा । (३)१०८ अंगुल की जो ऊँचाई होती વિશેષ –(૧) પાણીથી પૂર્ણ ભરેલ કુંડમા માણસને બેસાડ્યા પછી તે કુંડમાંથી જેટલું પાણી બહાર નિકળી આવે છે, તે પાણીને જે તલવામાં આવે, અને તે એક દ્રોણ પ્રમાણ તેલમાં ઉતરે તો તે પાણીને તે પુરુષની શરીરવગાહનાનું“માન માનવામાં આવે છે. (२) all प२ तोलामा पुरुषनुमधु बनायतेने सन्मान' भानवामान्यावे. (3) से 2418 (१०८) मांगनी या डाय छ तेने 'प्रभा' वामां मावे छ. શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy