SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ ६७७ अनगारधर्मामृतवणिीटीका अ ३ जिनदत्त सागरदत्तचरित्रप तन्नं अम्हेहिं एगयओ समेचा णित्थरियव्व लिकटु अन्नमन्न मेयारूवं संगारं पडिसुणेति, पडिसुणित्ता सकम्मसपउत्ता जाया यावि होत्था. ॥ सू. ४ ॥ टीका-'तत्थ ण इत्यादि-तत्र खलु तयाः सार्यवाहदारकयारन्यदा कदाचित् 'एगयओ' एकतः कस्मिंश्चित् एकस्मिन्स्थाने 'सहियाणं' सहितयोः -मिलितयोः 'समुवागयाणं समुपागतयोः एकतरस्य गृहे प्राप्तयोः 'मन्निमः न्नाणं' सन्निषण्णयो' उपविष्टयो सन्निविट्ठाणं' सन्निविष्ट पोः एकस्मिन् स्थले संमिलिततया स्थिरसुवासनतयाच स्थितयोः 'इमेयारूवे' अयमे तपः वक्ष्यमाणस्वरूपः 'मिहो कहासमुल्लावे' मिथः कथासमुल्लापः, तत्र 'मिहो कहा' मिथः कथा-परस्परकथा तस्यां 'समुल्लाव' समुल्लाप: जल्पो यस्य स तथा 'सम्प्पजित्था' समुदपद्यत अभवत् ‘ज णं' यत् खलु देवानुप्रियः 'अहं' आवयोः सुखं बा दुःख वा 'परजा' प्रव्रज्या को पर्यटन-जनसेवा. 'तएण तंसि सत्थवाहदारगाण' इत्यादि ॥ टीकार्थ-(तएण) इसके बाद (अन्नया कयाई) किसी समयमें (एगयओ सहिया णं) किसी एक स्थलमें मिले हए (समुपगयाण) एक दूसरे के घर में प्राप्त हुए (सन्निसन्नाणं, सन्नि विट्ठाण इमेयारूपे मिहो कहासमुल्लावे समुप्पजित्था ) अच्छी तरह बैठे हुए, अच्छी तरह एक स्थल पर मिलकर सुग्वरूप से स्थित हुए । (तंसि सत्थवाहदारगाण) उन सार्थवाह पुत्रों को (इमेयारूवे मिहोकहासमुल्लावे ममुपजिस्था) इन तरह यह बक्ष्यमाण मिथो कथा समुल्लाप उत्पन्न हुआ। परस्पर की गोष्ठीवं उन लोगोंने इस प्रकार विचार मिया (अम्ह सुह वा दुक्खं वा पञ्चज्जा वा विदेसगमण वा समुप्पज्जइ ) अपन दोनों चाहे सुख में रहें या दुख में 'तएणं तंसि सत्यवाहदारगाणं' इत्यादि। टाथ-(तएणं) त्या२ मा (अन्नया कयाई) मते (एगयओ सहियाणं) | ये स्थाने संयुत थये। (समुवागयाणं) wlodll ५२मा ४४ थया. (सन्निसन्नाणं सन्निविट्ठाण इमेयारूवेमिहो कहासमुल्लावे समुप्पन्जित्था) તેઓ બને ત્યાં સારી રીતે બેઠા અને એકજ સ્થાને એક બીજાથી મળીને પ્રસન્નતા मनुभवी (तंसि सत्थवाहदारगाणं) ते सार्थवाड पुत्रोन (इमेयारवे मिहोकहासमुल्लाबे समुजिथा) या प्रमाणे मे भीतनी साथे प्रेमपूर्ण वाता५ ४२ता पियार लव्यो-मेटये तेसो मानिये । प्रेमाणे विया२ ध्ये8-(अम्हं मुहं वा दक्ख वा पवज्जा वा विदेसगमणं वा समुप्पजइ) अभे मन स सुममा २डी શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy