SearchBrowseAboutContactDonate
Page Preview
Page 638
Loading...
Download File
Download File
Page Text
________________ ६२६ ज्ञाताधर्मकथासूत्रे ता विजयस्स तक्करस्स गीवाए बंधंति बंधिन्ता माल्या कच्छगाओ पडिनिक्खमंत पडिनिक्खमित्ता जेणेव रायगिहे नयरे तेणेव उवा गच्छंति उवागच्छित्ता रायगिहं नगरं अणुपविसंति अणुपविसित्ता रायगिहे नयरे सिंघाडग तियच उक्कचच्च र महापहप हेसु कसप्पहारे य लय पहारे य छिवापहारे य निवाएमाणा २ छारं च धूलिं च कयवरं च उवरिं परिमाणा २ महया २ सदेणं उग्धोसेमाणा एवं वयंति - एसणं देवाणुप्पिया ! विजए नामं तकरे जाव गिद्धे विव आमसभक्खी बालघायए बालमारए, तं नो खलु देवा शुप्पिया ! एयस्स केइ राया वा रायपुते वा रायमचे वा अवरज्झइ एत्थट्टे अप्पणी साई कम्माई अवरज्झति तिकडु जेणामेव चार गसाला तेणामेव उवागच्छंति, उवागच्छित्ता हडिबंधणं करेति करिता भत्तपाणनिरोहं करेंति करिता तिसंझं कसप्पहारे य जाव निवाएमाणा २ विहरति । तपणं से धपणे सत्थवाहे मित्तनाइ नियगसयण संबंधिप रयणेणं सद्धि रोयमाणे जाव विलवमाणे देवदिन्नस दारगस्स सरीरस्स महया इडिसक्कारसमुदपणं नीह to करे, करिता बहूई लोइयाई मयगकिच्चाई करेइ करिता केइ कालंतरेणं अवगयसोए जाए यावि होत्था ॥ सू. ८ ॥ टीका--'तणं ते' इत्यादि । ततः खलु तदनु-सज्जीभूतानन्तरं जिगमिषवो ते नगर गाप्तका= नगर रक्षकाः विजयस्य तस्करस्य 'पयमगं' पदमार्ग = पदन्यासम् तए णं ते नगर गुनिया इत्यादि || टीकार्थ - - (तरणं) इसके बाद (ते नगर गुत्तिया ) वे नगर रक्षक (विजयस्य तणं ते नगरगुत्तिया इत्यादि ! टीअर्थ - (तरणं) त्यार आह (ते नगर गुन्तिया) नगर रक्षी (विजयस्स શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy