SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ४८ ज्ञाताधर्म कथासूत्र धर्मकथाश्च, अनयोः श्रुतस्कन्धयोर्मध्ये प्रथमस्य-ज्ञातारूपस्य खलु भगवन् ! श्रुतस्कन्धस्य श्रमणेन यावत्सम्माप्तेन शाश्वतस्थानमुपगतेन भगवता महावीरेण ज्ञातानां कति अध्ययनानि प्रज्ञप्तानि-कथितानि, एवं प्रश्ने कृते सुधर्मास्वामीउनरमाह-एवं खलु जंबू: ! खलु-निश्चयेन एवम् एतनामकप्रथमाश्रुतस्कन्धस्य एकोनविंशतिरध्ययनानि प्रज्ञप्तानि, तद्यथा तानि सार्द्धश्लोकद्वयेन दर्शयति-'उक्खितणाए' इत्यादि। अंगस्स दो सुयक्खंधा पण्णत्ता तंजहाणायाणीय धम्मकहानो य। पढमस्स णं. भंते ! सुयक्खधस्स समणेणं जाव संपत्तेणं णायाणं कह अज्झयणा पण्णत्ता?) पुन: जंबू पूछते हैं भदन्त ? यदि श्रमण भगवान महावीरने कि जो आदि. करादि विशेषणोंवाले एवं शिव आदि विशेषण संपन्न सिद्धिगति नामक स्थान पर पहुंच चुके हैं छठे अंगके ये दो श्रुतस्कंध प्ररूपित किये हैं१ ज्ञाता और दूसरा धर्मकथा-तो भदंत! प्रथम श्रुतस्कन्ध ज्ञाता के उन श्रमणभगवान महावीरने कि जो पूर्वोक्त विशेषण वाले है एवं शिव आदि विशेषण युक्त स्थान पर विराजमान हो चुके है उन्होंने कितने अध्य. यनप्ररूपित किये हैं ? (एवं खल जंब? समणेणं जाव संपत्तेणं णायाणं एगूणवीसं अज्झयणा पण्णत्ता तं जहा उक्खित्तणाए १ संव्याडे२, अंडे३, कुम्मे४, सेलगें५, तुबे६, य रोहिणं ७ मल्ली८ मायंदी९, चंदीमाइय१० ॥१॥ दाववे११, उदगणाए१२ मंडुक्के १३, तेयली१४, विय। नंदीफले १५, अवरकंका१६, आइन्ने १७, सुसमा१८ इय। अवरे य पुंडरीय गायए छट्ठस्स अंगस्स दो सुयक्खंधा पण्णत्ता तं जहाणायाणीय धम्मकहाओ य। पढ मस्स णं भंते ! सुयक्खंधस्स समणेणं जाव संपत्तेणं णायाणं कइ अज्झयणा पण्णत्ता?) पूछे छे : महन्त ? ने श्रम लगवान महावीरेજેઓ આદિકરાદિ વિશેષણોથી યુકત અને શિવ વગેરે વિશેષણોથી સંપન્ન સિદ્ધ ગતિ નામના સ્થાને પહોંચ્યા છે--તેઓએ છઠ્ઠા અંગના આ બે તસ્ક ધ નિરૂપિત કર્યા છે[૧] જ્ઞાત અને બીજે ધર્મકથા તે હે ભદન્ત ! પ્રથમ શ્રુતસ્ક ધ જ્ઞાતાના તે શ્રમણ ભગવાન મહાવીરે-જેઓ પૂર્વે કહેવામાં આવેલા બધા વિશેષણોથી યુકત છે અને શિવ વગેરે વિશેષણ યુકતસ્થાને વિરાજમાન થયેલ છે, તેમણે કેટલા અધ્યયને નિરૂપિત કર્યા છે? (एवं खलु जंबू ? समणेणं जाव संपत्तेणं एगूणवीसं अज्झयणा पण्णत्ता तं जहा उक्वित्तणाए १, संव्याडे २, अंडे ३. कुम्मे ४, सेलगे ५, तुबे ६, य रोहिणो ७, मल्ली ८, मायदी ९. चंदिमाइय १० ॥१॥ दावद्दवे ११ उदगणाए १२, मुंडक्के १३, तेयली १४, विय । नंदी फले १५, अवर कंका १६, आइन्ने १७ सुसमा १८, इय । अवरे य पुंडरीयणायए १९ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy