SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणीटीका, मू३ सुधर्मस्वामिनाचम्पानगर्यासमवसरणम् ४७ अस्य ज्ञाताधर्मकथागस्य कोऽर्थः प्रज्ञाम: ? इति प्रश्नवाक्यम् । अथ उत्तरदानाथ शिष्यं सम्बोधयति-हे जम्बूः। इति-इत्थं प्रकारेणाऽऽमन्त्रणवाक्येनाऽऽमन्त्र्य आर्य सुधर्मा स्थविरः-आर्यजम्बूनामानमनगारमेवमवादीत-अकथयत्-हे जम्बूः । खलु निश्चयेन-एवम्-अमुना प्रकारेण श्रमणेन भगवता महावीरेण यावत् संभाप्तेन सिद्धिगतिस्थानमुपगतेन षष्ठस्याऽङ्गस्य-ज्ञाताधर्मकथानस्य द्वौ श्रुतस्कन्धी प्रज्ञप्तौ, तद्यथाज्ञातानिच धर्मकथाश्च, एतद्रूपौ द्वौ श्रुतस्कन्धौ कथितौ इत्युत्तरम् पुनम्बूनामाऽनगारः प्रष्ट्र प्रस्तौति 'जइणं भंते' इत्यादि-हे भगवन् ! यदि श्रमणेन भगवता महावीरेण पष्ठस्याऽङ्गस्य द्वौ श्रुतस्कन्धौ प्रज्ञप्तौ-ज्ञातानि च कहा है तो ज्ञाता धर्मकथाङ्ग नामक छट्टे अंग का क्या भाव कहा है ? इस तरह अपने शिष्य जंबूस्वामी के प्रश्न को सुनकर सुधर्मास्वामी इस प्रश्न का उत्तर देते हुए कहते हैं कि-(जंबूत्तितएणं अन्ज मुहम्मे थेरे अज्ज जंबूणामं अणगारं एवं वयंसी) हे जंबू इस प्रकार सम्बोधन वाक्य द्वारा सम्बोधितकर आर्य सुधर्मा स्वामीने आर्य जंबूनामक अनगार से इस प्रकार कहा-(एवं खलु जंबू समणेणं भगवया महावीरेणं जाव संप. तेणं छहस्स अंगस्स दो सुयक्खंधा पण्णत्ता) हे जंबू! श्रमण भगवान महावीर ने जो कि पूर्वोक्त आदिकरादि विशेषणों से विशिष्ट हैं एवं शिवरूप आदि विशेषण संपन्न सिद्धिगति नामक स्थान को प्राप्त हो चुके हैं उन्होंने छठे ज्ञाताधर्मकथाङ्ग के दो श्रुतस्कंध प्ररूपित किये हैं (तं जहा णायाणिय धम्मकहाओय) वे ये हैं-१ ज्ञाता और दूसरा धर्म. कथा। (जइणं भंते समणेणं भगवया महावीरेणं जाव संपत्तेणं छहस्स રૂપ પાંચમા અંગને અર્થ કહ્યો છે તે જ્ઞાતાધર્મકથાંગ નામના છઠ્ઠા અંગને શો અર્થ કહ્યો છે. પોતાના પ્રધાન શિષ્ય જંબુસ્વામીના આ પ્રસનને સાંભળીને સુધમાં स्वाभीमा प्रश्नना नाम मातi छ (जंयत्ति तएणं अज्जमुहम्मे थेरे अज्ज जंबणाम अणगारं एवं वयासी) भू! Pin andना समाधन क्यन पडे समापता माय सुधास्वामी-ये माय नाम मारने २ प्रमाणे ४ह्यु- (एवं ग्वल जंब समणेणं भगवया महावीरेणं जाव संपत्तेणं छटुस्स अंगस्स दो सुयववंधा पण्णत्ता) यू ! श्रभा सगवान् महावी२ १३-१२। पूर्व समाहिકરાદિ વિશેષણોથી યુકત છે અને શિવરૂપ વિગેરે વિશેષણ સંપન્ન સિદ્ધગતિ નામના સ્થાનને પ્રાપ્ત થઈ ગયા છે તેમણે-છઠ્ઠા જ્ઞાતાધર્મકથાંગના બે શ્રુતસ્કંધ નિરૂપિત કર્યા છે. (तं जहा णायाणिय धम्मकहाओ य) ते मा प्रभारी छे. पाडो-ज्ञात [१] भने जीन था. [२] (जइणं भंते समणेणं भगवया महावीरेणं जाव संपत्तेण શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy