SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणीटीका अ. १सू.४६ मेघमुनेः संलेखना विचार: ५४१ यावत् तेजसा ज्वलति = उदिते, सूर्ये श्रमणं भगवन्तं महावीरं वन्दित्वां नमस्थित्वा श्रमणेन भगवता महावीरेणाभ्यनुज्ञातः सन् स्वयमेव पञ्च महाव्रतान्यारुह्य गौतमादिकान् श्रमणान् निर्ग्रन्थी: = साध्वीश्च 'खामेता' क्षामयित्वा, तथारूपैः 'कडाईहिं' कृतादिभिः पण्डितमरणोद्यतानां श्रमणानां निर्ग्रन्यानां पादपोपगमनादौ सहायकैः स्थविरैः। अयमाशयः - ये परीषहोपसर्गजिष्णवो वैयावृत्यकरणशीलाः पादपोपगमनादौ घोरपरीषहोपसर्गेध्वपि तत्समाप्तिपर्यन्तं तत्कार्य सर्वथा सम्पाद्य वैयावृत्यकार्ये त्रिवारं परीक्षोत्तीर्णाः सन्तः, संस्तारकसिद्धिपर्यन्तं तत्रैव तिष्ठन्ति ते कृतादय उच्यन्ते । उक्तं च'परीसहाइविजई, बेयावच्च परायणो । तिक्खुनो य परिक्खाए, उचिन्नो जो सहायगो ॥ १ ॥ न य सिज्झइ संथारो, तात्र तत्थेव चिट्ठा | तस्स संमत्तिपेरतं, सो कडाइति बुच्चइ ||२||' इति । छाया -- परीषहादिविजयी, वैयावृत्त्यपरायणः । त्रिःकृत्वश्च परीक्षायां, उत्तीर्णा यः सहायकः ॥ १ ॥ न च सिध्यति संस्कारः, तावतत्रैव तिष्ठति । तस्य समाप्तिपर्यन्तं यः कृतादिरित्युच्यते ||२|| स्थविरैः सार्धं : विपुलनामकं राजगृहनिकट स्थितं 'पव्वयं' पर्वतं सूर्य के तेज से प्रकाशित होने पर प्रातःकाल ही - (समणं ३ वंदित्ता नमंसित्ता समणेण भगवया महावीरेण अन्भणुन्नायस्स सयमेव पंचमहव्त्रयाइ आरुहित्ता गोयमाइए समणे निग्गंथे निग्गंधीओ य खामित्ता तहारूवेहिं कडाईहिं थेरेहिं सर्द्धि) श्रमण भगवान् महावीर को वंदन कर तथा नमस्कार कर उन्हीं श्रमण भगवान महावीर से आज्ञापित होता हुआ पंचमहाव्रतों पर आरूढ होकर निर्ग्रन्थ गौतमादिक श्रमणों से तथा निर्ग्रन्थी साध्वियों से अपने अपराधों की खमतखामणा कर कृतादि साधुओं के साथ (विउलं पब्वयं सणिउद्दय थतानी साथै ४ सवारे (समणं ३ वंदित्ता नमसित्ता समणेणं भगवया महावीरेणं अन्भणुन्नायस्स समणस्स सयमेव पंचमहन्वयाई आरुहित्ता गोयमाइए समणे निग्गंथे निग्गंथीओ य खामित्ता तहारूवेहिं कडाईहिं थेरेहिं सद्धिं) શ્રમણ ભગવાન મહાવીરને વંદન કરી તેમજ નમસ્કાર કરી. તે શ્રમણ ભગવાનની આજ્ઞા મેળવીને પૉંચમહાવ્રતા સ્વીકારીને નિગ્રંથ ગૌતમ વગેરે શ્રમણાથી તેમજ નિગ"થી સાધ્વીઓથી પોતાના અપરાધાની ખમત ખામણા કરીને કૃતાદિ સાધુએની સાથે (विउलं पव्वयं सनियंर दुरुहित्ता सयमेव मेहघण संनिगासं) गृहनगरनी શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy