SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ - ५४२ ज्ञाताधर्मकथाङ्गसूत्रे 'सणियं' शनै शनैः 'दुरुहिता' दुरुह्य आरुह्य स्वयमेव 'मेहघणसन्निगासं' मेघ. घन सन्निका धनीभूत मेघसदृशं श्यामं 'पुढवीसिलापट्टयं' पृथिवीशिलापट्टक पृथिवी शिलारूपं पट्टकम् आसनरूपमित्यर्थः प्रतिलेख्य 'सलेहणाझसणाए झूसि. यस्स' संलेखनाजोषणया जुष्टस्य तत्र-संलेखना-संलिख्यते कृशीक्रियते शास्त्रविधिना शरीरकषायादिरनया इति संलेखना-तपोविशेषः, तस्याः जोषणा=सेवा, तया जुष्टस्य 'भत्तपाणपडियाइक्खियस्स' भक्तपानपत्याख्यातस्य% परिवर्जितभक्तपानस्य 'पायवोधगयस्स' पादपोपगतस्य, पादपी वृक्षस्तत्साहश्यमुपगतः तद्वन्निश्चलइत्यर्थः तस्य 'कालं अणवकरखमाणस्स' कालमनवकाङ्.. क्षतः मरणमनिच्छतः मम विहर्तुं श्रेयः, इति संप्रेक्षते-विचारयति संप्रेक्ष्य-विचार्य कल्ये प्रदुर्भूतप्रभातायां यावत्-ज्वलति-उदिते सूर्ये यत्रैव श्रमणो भगवान् महावीरस्तत्रैवोपागच्छति उपागत्य श्रमणं भगवन्तं महावीरं त्रिकृत्व:यं दुरुहित्ता सयमेवं मेहघणसंनिगास) राजगृहनगर के पास रहे हुए विपुल नामके पर्वत पर धीरे२ चढकर के स्वयम् मेघ के समान श्याम (पुढवि. सिलापट्यं) पृथिवी शिलारूप पट्टककी (पढिले हे जा सलेहणा झुसणाए झुसियस्स) प्रतिलेखना करूँ। प्रतिलेखना करके फिर मैं सलेखना को प्रीतिपूर्वक सेवन करने के लिये (भत्तपाणपडियाइकिरवयस्स) भक्तपान का प्रत्याख्यान करदूं। बाद में (पायवोवगयस्स कालं अणवखमाणस्स विहरित्तए) मैं पादपोपगमन संथाराको काल की-मरण की-इच्छा न करता हुआ धारण करूँ। (एवं संपेहेइ) इस प्रकार मेघकुमार महामुनिराजने विचार किया (संपेहित्ता कल्लं पाउप्पभायाए ग्यणीए जाव जलं ते जेणेव समणे भगवं महा. वीरे तेणेव उवागच्छइ) विचार करके फिर वे प्रातःकाल होते ही जब कि सूर्य प्रकाशित हो चुका था श्रमण भगवान् महावीर के पास पहुंचे પાસેના વિપુલ નામના પર્વત ઉપર ધીમે ધીમે ચઢીને ધનીભૂત થયેલા મેઘની જેમ શ્યામ (पुढविसिलापट्टयं) पृथ्वी शिक्षा३५ ५४४नी (पडिलेहेज्जा संलेहणा झसः गाए झसियस्स) प्रतिमना ४. प्रतिसे मना ४ा ६ समानानु प्रीतिपूर्व सेवन ४२५८ भाटे (भत्तमाणपडियाइक्खियस्स) मतानतु प्रत्याज्यान (निषेध) ४री ६ त्या२ ५छी ( पायवोवगयस्स कलं अणवकंखमाणस्स विहरित्तए) (मृत्यु) नी अपेक्षा न रामतो पापागमन संथाराने धा२७५ ४.(एवं संपेहेइ) २मा प्रमाणे महामुनि।०४ मेघमारे विया२ ज्यो. (संपेहिता कल्लं पाउपभायाए रयणीए जाव जलंते जेणेव समणे भगव महावीरे तेणेव उवागच्छइ) આ પ્રમાણે વિચાર કરીને જ્યારે પ્રભાત થયું અને સૂર્યનાં કિરણો ચોમેર ફેલાવા साया त्यारे भुनिरास भेषभुमार श्रभा लगवान महावीरनी पासे पांच्या. (उवा. શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy