SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ ५३८ ___ज्ञाताधर्मकथाङ्गसूत्रे वदेसए समणे भगवं महावीरे जिणे सुहत्थी विहरइ तावता मे सेयं कल्लं पाउप्पभायाए रयणीए जाव तेयसा जलंते सूरे समणं३ वंदित्ता नमंसित्ता समणेणं भगवया महावीरेणं अब्भणुन्नायस्स समाणस्स सयमेव पंच महव्वयाई आरुहित्ता गोयमाइए समणे निग्गंथे निग्गंथिओं यखामित्ता तहारुवेहि कडाईहिथेरेहि सद्धिं विउलं पव्वयं सणियं सणियं दुरुहित्ता सयमेव मेहघणसन्निगासं पुढविसिलापट्टयं पडिलेहेत्तासले. हणा झूसणाए झूसियस्स भत्तपाणपडियाइक्खियस्स पाय वोवगयस्स कालं अणवकंखमाणस्स विहरित्तए। एवं सपेहेइ, संपेहिता कलं पाउप्पभायाए रयणीए जाव जलंते जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ उवागच्छित्ता समणं३ तिक्खुत्तो आयाहिणं पयाहिणं करेइ करित्ता वंदइ नमसइ वंदित्ता नमंसित्ता नचासन्ने नाइदूरे सुस्सू. समाणे नमसमाणे अभिमुहे विणएणं पंजलिवुडे पजुवासइ। मेहेत्ति समणे भगवं महावीरे मेंह अणगारं एवं वयासी से णूणं तव मेहा! राओ पुव्वरत्तावरत्तक लसमयसि धम्मजागरियं जागरमाणस्स अय मेयारूवे अज्झथिए जाव समुपजित्था-एवं खलु अहं इमेणं ओरा लेणं जाव जेणेव अहं तेणेव हव्वमागए, से गूणं मेहा अटेसमटे? हंता अत्थिा अहासुहं देवाणुप्पिया! मा पडिबंधं करेह ॥सू. ४८॥ टीका--'तएणं तस्स मेहस्स' इत्यादि। ततःवलु तस्य मेघस्यानगा रस्य रात्रौ पूर्वरात्रापररात्रकालसमये 'धम्मजायरियं जापरमाणरस' धर्म 'तएणं तस्स मेहस्स अणगारस्स' इत्यादि । टीकार्थ-(तएणं) इसके बाद (तस्स मेहस्स अणगारस्स) इस मेघकुमार अनगार को (राओ) रात्रि में (पुम्वरत्तावरत्तकालसमयमि) पूर्वरात्र 'तरणं तस्स मेहस्स अणगारस्स' इत्यादि । टीकार्थ-(त एण) त्या२पछी (तस्स मेहस्स अणगारस्स) मन॥२ भेभारने (गओ) निभा (पुम्वरनावरत्तकालतमयंसि) पूर्वराजास २५५२२॥४४४ मते - - - - શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy