SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणीटीका अ १ स ४१ मेघमुनेहस्तिभववर्णनम् ५०३ खलु त्वं हे मेघ ! 'पाएणं पादेन चरणेन 'पत्तं' गात्रं-शरीरं 'कंडुइस्लामि' कंडूयिष्ये-गात्रविघर्षणं करिष्याम, त्तिकटु' इति कृत्वा इति मनसि विचि. न्त्य त्वया 'पाए' पादः 'उरिखने' उत्क्षिप्तः कृतः उत्थापितः 'तसिं च णं' तस्मिंश्च खलु 'अंतरंसि अन्तराले-मध्ये तस्मिन्नेवावसरे अन्यैवलवद्भिः सत्त्वैः ‘पणोलिजमाणे२' प्रणोद्यमानः२ र्यमाणः२ वारंवारं पक्षिप्यमाण इत्यर्थः 'ससए' शशकः 'अणुपविढे' अनुपविष्टः तस्मिन्नेव तत्पदन्यासस्थले समागत्योपविष्ठः। तदनन्तरं त्वं हे मेघा 'गाय' गात्रं 'कंडुइत्ता' कण्डूयित्वा, पुनरपि पादं पडिनिक्खमिस्सामि' प्रतिनिक्षेपयिष्यामि स्थापयिष्यामि तिकटु' इतिकृत्वा मनसि विचार्य यावत्पादं निक्षेप्तुमिच्छसि, तावत् तं चलवद्भिरन्यै. वन्यपशुभिर्निराकृतं शशकम् 'अनुपविट्ठ'अनुपविष्टं चरणन्यासस्थानस्थितं 'पाससि त्वं पश्यसि, दृष्ट्वा 'पाणाणुक पयाए' प्राणानुकम्पया प्राणानां सकल समा गये-(तएणं तुम मेहा ! पाएणं गत्तं कंडुइस्सामित्ति कह पाए उक्खित्ते ) इसके बाद हे मेघ ! वहां सकडाइ के साथ बैठे हुए तुमने " चरणसे शरीर को खुजाऊँगा" इस ख्याल से अपना चरण ऊंचा उठाया (तसिणं अंतरंसि अन्नेहिं बलवंतेहिं सत्तेहिं पणोलिज्जमाणे २ ससए अणुप्पविद्वे) पैर के ऊँचा उठाने पर खाली हुए उस स्थान पर अन्य बलवान प्राणियों द्वारा बार २ इधरसे उधर धकेला गया एक शशक आकर बैठ गया। (तएणं तुम मेहा! कंडइत्ता पुणरवि पायं पडिनिक्खिमिस्सामित्ति कटु तं ससयं अणुपविट्ठ पाससि ) इसके बाद हे मेघ ! तमने अपने शरीर को खुजला कर ज्यों ही नीचे चरण रखने के लिये इच्छा की त्यांही तुमने अन्य बलिष्ठ जानवरों द्वारा निराकृत उस शशक को अपने पैर रखने के स्थान पर देखा--( पासित्ता पाणा इस्सामित्ति कटु पाए उक्वित्ते) त्या२ पछी १ मे ! त्यां साशमा मेठेत. तभे थी शरने पापा भाटे पोताना ५० पायो. (तंसिणं अंतरंसि अन्नेहिं बलवंतेहि सत्तेहि पणोलिज्जमाणे२सस ए अणुप्पविटे) 4 या थवाथी माती પડેલી જગ્યા ઉપર બીજા બળશાલી પ્રાણીઓથી આમતેમ હડસેલાયેલું એક સસલું આવીને मेसी आयुः (नएणं तुमं मेहा कंडुइत्ता पुणरवि पायं पडिनिश्खमिस्सामित्ति कटु तं ससयं अणुपक्टुिं पाससि ) त्या२ मा भे! शरीरने मान तभे જ્યારે પગ નીચે ટેકવવાની તૈયારી કરી ત્યારે બીજા બળવાન પ્રાણીઓ દ્વારા નિરાत ते ससदाने तमे पाताना ५५ भूश्वाना स्थान न्यु. (पासित्ता पाणाणुकंप याए भूयाणुकंपयाए जीवाणुकंपयाए सत्ताणुकंपयाए से अंतराचेव संधारिए) શ્રી જ્ઞાતાધર્મ કથાગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy