SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणीटीका अ १४१ मेघमुने र्हस्तिभववर्णनम् ४७३ वण न्२ बढ्वीभिहस्तिनोभिश्च यावत् सार्ध, दिशोदिशि दिशिविदिशिच 'विप्पल इत्था ' विप्लायत=प्लायनं कृतवान् । तत्र खलु हे मेघ ! त्वं 'जुन्ने' जीर्णः = कृशः च्यतीताधिकवयस्कः, 'जरा जज्जरियदेहे' जरा जर्जरितदेह := वृद्धावस्थया जीर्ण शरोरः 'आउरे' आतुरो = विविधदुःखाक्रान्तः अस्वस्थमनस्को बा, 'झंझिए ' झंझितः = क्षुधापीडितः, पित्रासितः = तृषितः, 'दुब्बले' दुर्बलः = खिन्नः 'किलं ते ' क्लान्तो = ग्लानः 'नट्टसुइए' नष्टस्मृतिकः, नष्टा विनष्टा स्मृतिः = स्मरणशक्ति' र्यस्य स तथा 'कोऽहं = काहमिति विचारहीनः, अतएव 'मूढदिशाकः = 1 := दिशाज्ञानशून्यः, 'सयाओ जूढाओ' स्वस्मात् यूथात् 'विष्पहूणे' विमहीनः = रहितः, दव जालापरद्वे' वनदवज्वालापराद्धः = वनवह्निज्वालाति तीव्रताप संतप्तः, 'उन्हेग उष्णेन, 'तण्डाए य' तृष्णया च 'छुहाए य' क्षुधया च उष्णादिभिः 'परकरते हुए (अभिक्खण२ लिंडणियरं पमुचमाणे २) और बार २ लिंडे करते हुए ( बहूहिं हत्थिणीहि य जाव सद्धिं दिसोदिसि विपलाइत्था) अनेक हाथी हथिनियों आदि के साथ एक दिशा से दूसरी दिशा में भागने फिरने लगे । (तस्थ णं तुमं मेहा ! जुन्ने जराजज्जरियदेहे आउरे झंझिए पिवासिए दुबले किलंते, नद्व सुइए, मूढ दिसाए सयाओ जूहाओ विप्पहूणे वणदवजालापरदे उन्हेण तम्हार य छुहाए परन्भाहए समाणे भीए तत्थे तसिए उच्चग्गे संजायभए सन्त्रओ समता आधावमाणे परिवारमाणे एगं च णं महं सरं अप्पोदय पंकबहुलं अतित्थेणं पाणियं पाउं ओइन्ने ) हे मेघ ! तुम उस समय अधिक अवस्था संपन्न हो चुके थे इसलिये शरीर में कुशता आगइ थी । वृद्धावस्था से तुम्हारा शरीर तेभ परिभ्रमाणु उरता ( अभिक्खणं २ लिंडणियरं पहुंचमाणे २ ) अने वारंवार सींडा उरता, (बहूहिं हथिणीहि य जाव सद्धिं दिसोदिसिं विप लाइत्था ) धणा हाथी भने हाथशीमो वगेरेनी साथै आमथी तेभ नासवा साभ्या. तत्थणं तुमं मेहा ! जुन्ने जराजज्जरियदेहे आउरे इंझिए पिवासिए दुब्बले किलते नए मूढदिसाए सयाओ जूहाओ विष्पहूणे वणदवजाला परद्वे उन्हेण तव्हाए य छुहाएय परम्भाहए समाणे भीए तत्थे तसिए उfood संजायभए सव्वओ समंता आघावमाणे परिधावमाणे एगंच णं महं सरं अप्पोदयं पंकबहुलं अतित्थेणं पाणियं पाउ ओइन्ने ) हे भेध ! તમે તે વખતે વધારે ઉંમરના થઇ ગયા હતા. એટલા માટે તમારા શરીરમાં કૃશતા આવી ગઈ હતી. ઘડપણુથી તમારું શરીર જીણુ થઇ રહ્યું હતું. ઘણા શારીરિક તેમજ માનસિક દુઃખોથી તમે આક્રાંત થઇ રહ્યા હતા. તમે આમતેમ નાસતા ફરતા હતા તેથી તમારા આહારના કોઈપણ જાતના યથાચિત દેખસ્ત હતા નહિ, તેથી શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy