SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ ४६७ अनगारधर्मामृतवर्षिणीटीका अ१ २ ४१ मेघमुनेहस्तिभववर्णनम् गयकलभिया णवण्हं मासाणं बहुवडिपुष्णाणं वसंतमासमि तुमं पयावा। तए णंतुमं मेहा ! गब्भवासाओ विप्पमुक्के समाणे गयकलभए यावि होत्था, रत्तुप्पलरत्तसूमालए जासुमणारत्तपारिजत्तयलक्खारससरसकुंकुमसंझब्भरागवन्ने इटेनियस्स जूहवइणोगणिया यारकरेणुकोत्थहत्थे अणेगहस्थिणिसयसंपरिबुडे रम्मेसु गिरिकाणणेसु सुहंसुहेणं विहरसि ॥सू० ४१॥ टीका-'तएणं तुम मेहा !' इत्यादि ! ततः खलु हे मेघ ? 'त्वम्' त्व. मित्यस्य 'बहुहिं हत्थिणीहि य जाव सद्धिं दिसोदिसि विप्पलाइत्था' इत्यग्रेण सम्बन्धः, 'अन्नया' अन्यदा अन्यस्मिन् 'कयाई' कदाचित् कस्मिश्चिदवसरे ‘पाउस-वरिसारत्त-सरय हेमंत वसंतेसु' पाटड्वर्षारात्र शरद् हेमन्त-वसंतेषु-पाट-आषाढश्रावणौ वर्षारात्र:=भाद्रपदाश्विनौ, शरत् कार्तिकमार्ग शीपौं, हेमन्तः पौषमाघौ, वसन्तः फाल्गुन-चैत्रौ, एतेषु 'कमेण' क्रमेण = अनुक्रमात् 'पंचसु उउसु' पञ्चसु ऋतुषु 'समइक्कतेमु' समतिक्रान्तेषु ग्रीष्मकालसमये-ज्येष्ठामूलमासे ज्येष्ठा. मूलं वा पौर्णमास्यां यत्र स ज्येष्ठामूलः, 'तएणं तुमं मेहा' इत्यादि। टीकार्थ-(तएणं) इस के बाद (मेहा) हे मेघ ! (तुमं) तुम (अन्नया कयाई ) किसी एक समय (पाउस, वरिसारत्त, सरय हेमंत, वसंतेसुकमेणं पंचसु उऊसु समइवकंतेसु) आषाढ श्रावण रूप पाट ऋतु के भाद्रपद अश्विन रूप वर्षा रात्र के, कतिक मार्गशीर्ष रूप शरदऋतु के पौष माघ रूप हेमंत ऋतु के तथा फाल्गुन एवं चैत्र रूप वसंत ऋतु के क्रमशः समाप्त हो जाने पर (गिम्हकालसमयंसि) ग्रीष्म काल के समय में ( जेटा मूलमासे ) ज्येष्ठामूलमास मे--ज्येष्ठ महिने में -- ____ थ-'तएणं तुम मेहा' इत्यादि ( तएणं ) त्या२ मा ( मेहा ) हे भेध ! (तुमं ) तमे ( अन्नया कयाई ) मे मते (पाउसवरिसारत्त, सरय, हेमंत, वसंतेसु कमेणं पंचसु उऊसु समइक्कंतेसु) अषाढ श्रावण मासानी प्रावृट-*तु, माहवमने अश्विन માસની વર્ષોત્રતુ, કાતિક અને માર્ગશીર્ષ માસની શરદ ઋતુ, પિષ અને માઘ માસની હેમંત ઋતુ તેમજ ફાગણ અને ચૈત્ર માસની વસંત ઋતુ જ્યારે અનુક્રમે ५सार २७ गई (गिम्हकालसमयंसि ) अने जननी अतु भावी त्यारे (जेठा શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy