SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणीटोका अ.१ सू. ४० मेघमुने हस्तिभववर्णनम् मपि अक्षि नेत्रं निमोलयितुम्, क्षणमात्रमपि निद्रां प्राप्तुमसमर्थो जातोऽसीत्यर्थः, ततः खलु तव हे मेघ ! अयमेतद्रूपः आध्यात्मिकः यावत् मनोगतः संकल्पः समुदपद्यत कीदृशः स संकल्प इत्याह-'जयाणं' इत्यादि-यदा खलु अहं अगारमध्ये गृहमध्येवसामि, तदा खलु मम श्रमणा निग्रेन्था आहायंति जाव परियाणंति' आद्रियन्ते यावत् परिजानन्ति, यत् प्रभृति-खल मुण्डो भूत्वा अगारतोऽनगारितां प्रवजितः, तत्प्रभृति च खलु 'मम' मां श्रमणा निर्ग्रन्थाः ‘णो आहायंति जाव तो परियाणंति' नो आद्रियन्ते यावत नो परिजानन्ति । 'अदुत्तरं च णं'-अनन्तरं च खलु 'अदुत्तरम्' इति-अव्ययं, देशीयः शब्द आनन्तर्यार्थकः । श्रमणानिर्ग्रन्या रात्रौ 'अप्पेगइया' अप्ये कके-केचन, वाचनार्थ यावत् पादरजोरेणुगुण्ठितं चरणधूलिपुञ्जन संलिप्तं कुर्वन्ति, 'त' तत् कर चरण जन्य संघटन आदि से एक मुहूर्त भी आख झपकाने के लिये समर्थ नही हो सके हो । (तएणं तुभं मेहाः इमेयारूवे अज्झ. थिए समुपजिया) इस लिये तुम्हें इस प्रकार का आत्मगत विचार उप्तन्न हुआ है (जया णं अहं आगारमज्झे वसामि तया णं मम समणा निग्गंथा आढायंति जाव परियाणंति) कि जब मैं घरमें रहता था तब श्रमण निग्रन्थ मेरा आदर करते थे-सत्कार करते थे-मुझे जानते थे आदि२। (जप्पभिई च णं मुडे भवित्ता आगाराओ अणगारियं पच इए) परन्तु जब से मैं मुण्डित होकर गृहस्थावस्था से साधु अवस्था में दीक्षित हुआ हूँ (तप्पभिई च णं मम समणा णो आहायंति जाव नो परियाणंति) तब से ये श्रमण न तो मेरा आदर करते हैं और न मुझे जानते हैं। (अदत्तरं च णं समणा निग्गथा राओ अप्पेगइया वायणाए जाव पायरयरेणुगुंडियं करेंति) संघटन वगेरेथी मे स प निद्रा१२५ थया नथी. (तएणं तुम्भं मेहा ! इमे एयारूवे अज्झथिए समुपज्जित्था) मेटसा भाटे तभने Pal andनो पियार उत्पन्न थयो छ. (जायाणं अहं आगारमझे वसामि तयाणं मम समणा निग्गंथा आढायंति जाव परियाणंति ) 3 न्यारे ३२ रडतो तो त्यारे શ્રમણ નિગ્રંથ મારો આદર કરતા હતા, મારો સત્કાર કરતા હતા, મને જાણતા હતા वगेरे ( जप्पभिई च णं मुंडे भवित्ता आगाराओ अणगारियं पन्चइए) પરંતુ જ્યારથી હું મુંડિત થઈને ગૃહસ્થ મટીને સાધુ અવસ્થામાં દીક્ષિત થયે છું. (तप्पभिई च णं मम समणा णो आढायंति जाव नो परियाणंति) त्यारथी 20 श्रमणो भारो मा६२ ४२ता नथी, भने भने ongal नथी. (अदुत्तरं च ॥ समणा निग्गंथा राम्रो अण्पेगइया वायणाए जाव रयरेणुगुंडियं करेंति ) શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy