SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ ४५६ ज्ञाताधर्मकथागसूत्रे श्रेयः खलु मम कल्ये-द्वितीदिवसे प्रादुःप्रभातायां रजन्यां श्रमण भगवन्तं महावीरम आपृच्छय पुनरपि अगारमध्ये आवस्तुम-निवासं कतुम्, इति कृत्वा, एवं संक्षसे-विचारयसि संप्रेक्ष्य 'अट्टदुहवसट्टमाणसे' आर्त-दुःखार्तम्-आर्त ध्यानोपगतं, दुःखार्त-दुःखपोडितं, चशाते-नवदीक्षितत्वेन साधुहस्तसंघट्ट नादिरूपान् परीषहान् सोडमसमर्थत्वात खेदवशेन आत-व्याकुल मानस यस्य सः, संयमपालने विचलितचित्त इत्यर्थः, यावद रजनी क्षपयसि, क्षपयित्वा प्रभाते जाते मर्योदयानन्तरं यत्रैवाहं तत्रैव हव्यं शीघ्रम् आगतःअसि, अथ नूनं हे मेघ ! एष अर्थःसमर्थः ? 'हन्त' इति उक्तार्थस्वीकारबोधकमव्यम्, हे भगवन् ! अयमर्थः समर्थः, इत्युत्तरमदायि मेघेन । अथ मेघमुनि संयमार धने स्थिरीकर्तु तस्य पूर्वतृतीय भवं वर्णयन् भगवानाह-एवं खलु मेहा' इत्यादि। हे प्रत्युत ये श्रमण निर्ग्रन्थ रात्रि में वाचना आदि के निमित्त जब आते जाते हैं तो इनमें से कितनेक साधुजन मुझे अपने चरणों की धूलि से धूसरित करते हैं (तं सेयं खल मम कल्लं पाउप्पभयाए रयणीए समणं भगवं महावीरं आपुच्छित्ता पुणरवि अगारमज्झे आवसित्तए ति. कई एवं संवेहेसि) तो अब मैं रजनी के प्रभात प्राय होने पर श्रमण भगवान् महावीर से पूछकर पुनः अगारावस्था संपन्न हो जाऊ-इसी में मेरी भलाई है इस प्रकार तुमने विचार किया है और ( संपेहित्ता अट्ठदुहवसट्टमाणमाग से जाब रयणि खवेसि--ववित्ता जेणामेव अहं तेणा मेव हव्वमागए) एसा विचार कर आत दुःखार्त एवं वशात मन होकर तुमने रात्रि को समाप्त किया है और पभात होते ही तुम जल्दी से मेरे पास आये हो--(से णणं मेहा ! एस अट्टे समटे हंता अष्ट्रे समट्टे, પ્રત્યુત (ઉલટા) આ શ્રમણ નિર્ચ રાત્રિમાં વાચના વગેરેને માટે અવર જવર કરે છે, તે એમનામાંથી કેટલાક સાધુઓ મને પિતાના પગની ધૂળથી ધૂળ યુકત કરે છે. (तं सेयं खलु मम कल्लं पउपभयाए रयणीए समणं भगवं महावीरं आपुच्छित्ता पुणरवि अगारमज्झे आवसित्तए त्तिकट्ट एवं संपेहेसि ) तो હવે સવાર થાય ત્યારે શ્રમણ ભગવાન મહાવીરની આજ્ઞા મેળવીને ફરી હું અગારાવસ્થા સંપન્ન થઈ જાઉં આમાં જ મારું હિત છે. આ રીતે તમે વિચાર કર્યો छे अने ( संपेहित्ता अदुहवसठ्ठमाणमाणसे जाव रयणि खवेसि-खवित्ता जेणामेव अहं तेणामेव हव्वमागए ) मा रीते विया२ शेने आत', हुत અને વશાત મનવાળા થઈને તમે રાત્રિ પસાર કરી છે. અને પરોઢ થતાં જ જલદી तमे भारी पासे २माच्या छो. ( से गृणं मेहा! एस अहे समढे, हता अढे શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy