SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ ४४४ ज्ञाताधर्मकथाङ्गसूत्रे तस्य खलु दिवसस्य 'पच्छावरणहकालसमयंसि' पश्चादपराह्नकालसमये दिनस्य चतुर्थप्रहरलक्षणे 'समये' चतुर्थभागे भण्डोपकरण प्रतिलेखनानन्तरं परिठापनाय सप्तविंशतिमण्डलप्रतिलेखनावसाने च आवश्यककरणसमीपागमावसरे सूर्यास्तसमये, श्रमणानां निग्रन्थानाम् 'अहाराइणियं' यथा रा निकं यथा ज्येष्ठं, पर्यायज्येष्ठक्रमेण इत्यर्थः। 'सेन्जासंथारएम' शय्यासंस्तारकेषु तत्र शय्या शयनं तदर्थसंस्तारकाः शयनीयस्थानानि, यद्वा शय्या: शरीर प्रमाणाः, संस्तारकाःसाधहस्तद्वयप्रमाणानि आसनानि तेषु 'विभज्जमाणेसु' विभज्यमानेषु पृथक् पृथक् संस्तृतेषु मेघकुमारस्य द्वार मूले द्वारसमीपे शय्या संस्तारको जातश्चाप्यभवत् । ततः खलु श्रमणानिन्थाः 'पुच्च रत्तावरत्तकालसमयसि' पूर्वरात्रापररात्रकालसमये पूर्वरात्रश्वापररात्रश्च पूर्वरात्रा पररात्रौ तद्रूपः कालः सएव समयः इति पूर्वरात्रापररात्रकाल समयः, तस्मिन् रात्रे पूर्वभागे पश्चाभागेचेति भावः 'अवर' इत्यत्र सूत्रत्वात् रेफस्य लोपः, 'वायणाए' वाचनायै-वाचन वाचना गुरुसमीपे सूत्राक्षराणां ग्रहणं तदर्थ अवस्थाधारण की (तम्स णं दिवसस्स पच्छावरहकालसमयंसि समणाणं निग्गंथाणं आहाराइणियाए सेज्जासंथारएम विभज्जमाणेसु मेषकुमार स्स दारमूले सेज्जासंथारए जाए याविहोत्था) उस दिन पश्चात् अपराह्नकाल समय में-दिन के चतुर्थ पहर चतुर्थ भाग में-श्रमण निग्रन्थों का दीक्षा पर्याय के कालक्रमानुसार शय्या संथारक पृयकर विछ जाने पर मेघकुमारने अपना शप्यासंस्तारक द्वार के समीप में विछाया। (तएणं समणा णिग्गंथा पुवरत्तावरत्तकालसमयंसि वायणाए पुच्छणाए परियट्टणाए धम्माणुजोग चिंताए य उच्चारस्स य पासवणस्स य अइगच्छमाणा य णिगच्छमाणा य) इसके बाद श्रमण निर्ग्रन्थ पूर्वरात्रि और अपररात्रि के समय में-अर्थात् रात्रि के पूर्वभाग में और पश्चात् भाग में गुरु के समीप मूत्राक्षरो के ग्रहण भेणवी. (तस्स णं दिवसस्स पच्छावरण्हकालसमयंसि समणाणं निग्गंथाणं अ हाराइणियाए सेज्जासंथारएप्तु विभज्जमाणेसु मेघकुमारस्स दार मूले सेज्जासंथारए जाए याविहोत्था) ते हिवसे पास पडा२ ५छीना સમયમાં શ્રમણ નિર્ચ થના દીક્ષા પર્યાયના કાલક્રમાનુસાર શય્યા સંસ્તારક પૃથક પૃથક पाथर्या मा भेभारे पातानी शय्या संता२४ द्वा२नी पासे पाथो. (तएणं समणा णिग्गंथा पुश्वरत्तावरत्तकालसममि वायणाए पुच्छणाए परि यणाए धम्माणुजोग चिंताए य उच्चारस्स य पासवणंणास्स य अइगच्छ माणाय णिगच्छमाणाय) त्या२ ॥ श्रम निथ पूर्व रात्रि भने ५५२ રાત્રિના સમયે એટલે કે રાત્રિના પહેલા ભાગમાં અને પાછલા ભાગમાં ગુરુની પાસે શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy