SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणीटीका. अ १ स. ३९ मेघमुनेरातध्यानप्ररूपणम् ४४३ देवीए अत्तए मेहे जाव सवणयाए तं जया णं अहं अगारमझ वसामि तयाणं मम समणा णिग्गंथा आढायंति परिजाणंति सकारेति सम्मा0ति, अट्ठाई हेऊइं पासिणाइं कारणाइं आइक्खंति, इटाहिं कंताहिं वग्गूहि आलवेति संलवति, जप्पभिई च णं अहं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए तापभिई च णं मम समणा नो आढायंति जाव नो संलवंति, अदुत्तरं च णं मम समणा णिग्गंथा राओ पुठवरत्तावरत्तकालसमयंसिवायणाए पुच्छणाए जाव महालियं च णं रतिं नो संचाएमि अच्छि णिमिलावेत्तए, सेयं खल्लु मम कल्लं पाउपभायाए रयणीए जाव तेयसा जलंते समणं भगवं महावीरं आपुच्छित्ता पुणर वि अगारमझे वसित्तए निकटु एवं संपेहेइ, संपे. हित्ता अदृदुहवसट्टमाणसगए णिरयपडिरूवियं च णं तं रणि खवेइ वित्ता कल्लं पाउप्पभायाए सुविमलाए रयणीए जाव तेयसा जलंते जेणेव समणे भगवं महावीरे तेणामेव उवागच्छइ उवागच्छित्ता तिक्खुत्तो आयाहिणपयाहिणं करेइ करित्ता वंदइ नमसइ वंदित्ता नमंसित्ता जाव पजुवासइ ॥सू० ३९॥ टीका---'जं दिवसं च णं' इत्यादि । यं दिवसं च यस्मिन दिवसे खलु मेघकुमारः मुण्डो भूत्वा अगारात्गृहात अनगारितां प्रव्रजित:-प्राप्तः, तस्स णं दिवसस्स' 'जं दिवसं च णं मेहे कुमारे' इत्यादि। टीकार्थ-(जं दिवस) जिस दिन (मेहे कुमारे मुंडे भवित्ता अगाराओ अणगारियं पवइए) मेघकुमार ने मुंडित होकर आगार अवस्था से अनगार 'जं दिवसं च णं मेहे कुमारे' इत्यादि ॥ टीकार्थ-(जं दिवसं) २ हिवसे (मेहेकुमारे मुडे भवित्ता अगाराभो अणगारियं पव्वइए ) भेषभारे भुडित ने सा॥२ २५१२था त्यने अन॥२ अवस्था શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy