SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ % 3D अनगारधर्मामृतवर्षिणीटीका अ.१सू. ३८ मेघकुमारदीक्षोत्सवनिरूपणम् ४३१ जाया' पराक्रमितव्यं हे जात । तप, संयमेषु पराक्रमः कर्तव्यः हे पुत्र 'अस्सि च णं अटे नो पमाएयव्वं अस्मिश्च खलु अथै ज्ञानादिरत्नत्रये, न प्रमादयितव्यं, प्रमादो न कर्तव्यः. अम्हं पिणं एमेव मग्गे भवउ' अस्माकमपि खलु एवमेव मार्गो भवतु 'एमेव' एवमेव अमुना प्रकारेणैव 'मग्गी' मार्गः कमरजः प्रक्षालनलक्षणो भवतु जायतां 'त्तिकह' इति कृत्वा एवमुक्त्वा मातापितरौ भगवन्तं वंदित्वा नमस्यित्वा स्वस्थानं गतौ ॥मू० ३७॥ मूलम्-एएणं से मेहे कुमारे सयमेव पंचमुट्रियं लोयं करेड करित्ता जेणामेव समणे भगवं महावीरे तेणामेव उवागच्छइ उवा गच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ करित्ता वंदइ नमसइ वंदित्ता नमंसित्ता, एवं वयासी-आलित्तेणं भंते ! लोए पलित्तणंभंते!लोए, आलित्तपलित्ते णं 'ते !लोए, जराए मरणेण य, से जहाणामए केई गाहावई अगारंसि झियायमाणंसि जे तत्थ भंडे भवइ अप्पभारे मोल्लगुरुए तं गहाय आयाए एगंतं अव कमइ, एस मे णित्थारिए समाणे पच्छापुरा हियाए सुहाए खेमाए कभी प्रमाद के आधीन मत बनना। हमलोगों के लिये भी यही माग होवे। हमलोग भी इसी प्रकार से कर्मरज प्रक्षालन रूप इस दोनों ही मार्ग के अनुयायी बनें । ऐसा कहकर माता पिता श्रमण भगवान को वंदना नमस्कार कर अपने स्थान को चले गये।॥मूत्र ३७॥ માટે પણ એજ માર્ગ શેષ જીવન માટે પ્રશસ્ત થાઓ. એટલે કે અમે પણ આ પ્રમાણે જ કમરજપ્રક્ષાલન રૂપ આ માર્ગને અનુસરનારા થઈએ. આમ કહીને માતાપિતા બને ભગવાનને વંદન અને નમસ્કાર કરીને પિતાના સ્થાને પાછાં ફર્યા. સૂત્ર ૩૭ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy