SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ ४३२ ज्ञाताधर्मकथाङ्गसूत्रे हिस्सेयसाए अणुगामियाए भविस्सइ एवामेव मम वि एगे आया. भंडेइ8 कंते पिए मणुन्ने मणामे एस मे नित्थारिए समाणे संसार वोच्छेयकरे भविस्तइ, तं इच्छामि णं देवाणुप्पियाहिं सयमेव मुंडाविउ सेहाविउ सिक्खाविउं सयमेव आयारगोयरविणयवेणइयचरणकरण जायामायावत्तियं धम्ममाइक्खिउं तएणं समणे भगवं महावीरे मेहं कुमारं सयमेय पव्वावेइ सयमेव मुंडावेइ सयमेव आयार जाव चम्ममाइक्खइ एवं देवाणुप्पिया! गंतव्वं चिट्टियव्वं णिसीइयवां तुयट्टियव्वं भुंजियां भासियव्वं एवं उठाए उटाय पाणेहिं भूतेहिं जीवेहिं सत्तेहि संजमेणं संजमियां,अस्सि चणं अ णो पमाएयळां, तएणं से महे कुमारे समणस्स भगवओ महावीरस्स अंतिए इमं एयारूबंम्मियं उवएसं णिसम्म सम्म पडिवज्जइ, तमाणाए तहगच्छइ तहचिट्ठइ जाव उट्ठाए उट्ठाय पाणेहिं भृतेहिं सत्तहि संजमइ ।सू.३८ ___टीका'तएणं से मेघकुमारं सयमेच' इत्यादि । तदनु सर्वाभरणपरि मोचनानन्तरं परित्यक्तगृहस्थवेवः परिधृतमुनिवेपः सदोरकमुखवस्त्रिकोप 'तएणं से मेहे कुमारे' इत्यादि। टीकार्थ-इसके बाद (से मेहे कुमारे) उन मेधकुमारने (सयमेव) अपने आप ही (पंचमुट्ठियं लोयं करेइ) पंचमुष्टी लोच किया-अर्थात्-जब वे अपने 'तरण से मेहे कुमारे' इत्यादि । । --(तरण ) त्या२ मा ( से मेहे कुमारे ) मेघमारे ( सयमेव) पोताभेणे ० (पचमुट्ठियं लोयं करेइ) पांच भूठी सुयन यु. मेटले જ્યારે મેઘકુમારે બધાં ઘરેણુઓ વગેરે ઉતારીને ગૃહસ્થના વેષને ત્યાગ કર્યો અને શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy