SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ ४३० ज्ञाताधर्मकथाङ्गसूत्रे गृह्णाति प्रतीष्य हावारिधार सिन्दुवारछिन्नमुक्तावलिप्रकाशानि तत्र सिन्दुवार इतिनिर्गुडी पुष्पं, शेषं प्रसिद्धम् । अश्रूणि विनिर्मुञ्चन्ती२ रुदती२ क्रन्दन्ती २ विलपन्तीर एवमवादीत् - 'जइयव्वं जाया !' हे जात ! हे पुत्र । यतितव्यं = प्राप्तेषु संयमयोगेषु यत्नः कार्यः । ' घडियव्वं जाया' घटितव्यं हे जात ! अप्राप्तानां संयमयोगानां प्राप्तये घटना कार्या चेष्टा कर्तव्या 'परिक्कमियन्वं मलालंकारं पडिच्छइ पडिच्छित्ता हार वारिधारसिंदुवार छिन्नमुत्तावलिपणासाई अंसूणी विणिम्यमाणी२ रोयमाणी२ कंदमाणी२ बिलवमाणी २ एव वयासी) उतारें गये वे आभरण माला और अलंकार मेघकुमार की माताने अपनी हंसलक्षण वाली पसाटिका में रख लिये और रख लेने के बाद हार बारिधारा सिन्दुर, छिन्नमुक्तावली के समान प्रकाश वाले आंसुओं को बार२ बहाती हुई बार२ रोती हुई बार२ आक्रंदन करती हुई और बार२ विलाप करती हुई वह फिर इस प्रकार कहने लगी- (जइयां जाया ! घडियव्वं जाया ! परिक्कमियब्वं जाया ! अस्सि च णं अट्ठे नो पमाएयवं अहं पिणं एमेव भवउत्तिकट्टु मेहस्स कुमारस्स अम्मापियरो समणं भगवं महावीरं वंदति नर्मसंति वंदित्ता नमसित्ता जामेव दिसं पाउन्भूया तामेव दिसं पडिगया) हे जात पुत्र ! तुम प्राप्त संयममार्ग में यत्न करते रहना, हे जात ! अप्राप्त संयमयोगों की प्राप्ति के सदा सचेष्ट रहना, हे जात । तप संयम में सदा पराक्रम करना हे पुत्र । ज्ञानादि रत्नत्रयरूप अर्थ में तुम लक्खणं पडसाड़एणं आभरणमल्लालकारं पडिच्छइ पडिच्छित्ता हारवारि धारसिंधुवार छिन्नमुक्तावलिपगासाइं असूणी विणिम्मुयमाणी २ कंद माणी २ विलवाणी २ एवं वयासी ) उतारेसा भाभर भाजा भने यहाકારોને મેઘકુમારની માતાએ પોતાની હુંસના ચિહ્નોવાલી પટ્ટસાટિકામાં મૂકી દીધા અને ત્યાર બાદ હાર, વારિધારા, સિન્ધુવાર, તૂટીંગએલાં મોતીની માળાની જેમ શેાલતા આંસુઓને વારંવાર વહેવડાવતી અને વારવાર વિલાપ કરતી કહેવા લાગી-( जइयन्नं जाया ! घडियन्नं जाया परिक्कमियध्वं जाया ! अस्सि चणं अनोपमाएयत्वं अहं पिणं एमेव भवउत्ति कट्टु मेहस्स कुमारस्स अम्मा पियरो समण भगवं महावीरं वंदति नर्मसंति वंदित्ता नमसित्ता जाभेव दिसं पाउब्या तामेव दिसं पडिगया ) हे लत पुत्र ! तमे संयम भार्गभां યત્ન કરતા રહેજો, હું જાત! અપ્રાપ્ત સંયમ ચોગાની પ્રાપ્તિ માટે હમેશાં સચેષ્ટ રહેજો, હું જાત ! તપ અને સંયમમાં હંમેશાં પરાક્રમ કરતા રહેજો. હું બેટા ! જ્ઞાન વગેરે રત્ન ત્રય રૂપ અમાં તમે કોઈ દિવસ પ્રમાદને વશ થશે નહિ અમારે શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy