SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणीटीकाःअ.१स. ३७ मेधकुमारदीक्षोत्सर्वानरूपणम् ४२५ ___ मूलम्-तएणं तस्स मेहस्स कुमारस्त अम्मापियरो मेहं कुमारं पुरओ कटु जेणामेव समणे भगवं महावीरे तेणामेव उवागच्छंति उवागच्छित्ता समणे भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेंति करित्ता वंदति नमसंति वंदित्ता नमंसित्ता एव वयासी एसणं देवाणुप्पिया ! मेहे कुमारे अम्हं एगे पुत्ते इडे कंते जावजीवियोसासिए हिययाणंदजणए उंबरपुप्फंपिव दुल्लहे सवण याए किमंग पुण दरिसणयाए ? से जहा नामए उप्पलेति वा पउ. मेति वा कुमुदेति वा पंके जाए जले संहिए नोवलिप्पइ पंकरएणं णोवलिप्पइ जलरएणं, एवामेव मेहे कुमारे कामेसु जाए भोगेसु संवुड़े नोपलिप्पइ कामरएणं नोवलिप्पइ भोगरएणं, एसणं देवाणु. प्पिया! संसारभउव्विग्गे भीए जम्मणजर मरणाणं इच्छइ देवाणुप्पियाणं अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए, अम्हे णं देवाणुप्पियाणं सिस्सभिक्खं दलयामो, पडिच्छंतुणं देवाणुप्पिया! सिस्साभक्खं, तएणं से समणे भगवं महाबीरे मेहस्स कुमारस्स अम्मापिऊएहिं एवंवुत्त समाणे एयमहं सम्म पडिसुणेइ, तएणं से मेहे कुमारे समणस्स भगवओ महावीरस्स अंतियाओ उत्तरपुरस्थिमे दिसिभागे अवकमइ, अवकमित्ता सयमेव आभरणमल्लालंकारं ओमुयइ, तएणं से मेहकुमारस्स माया हंसलवणेणं पडसाडएणं आभसीयाओ पच्चोरुहई ) वहां पहुँच कर वह उस पुरुषसहस्रवाहिनी पालखी से नीचे तुरत उत्तरा। सूत्र "३६" सहस्सवाहिणीओ सीयाओ पच्चोरुहई) त्यां पहचान भेषभार ५५ સહસ્ત્ર વાહિની પાલખીઓમાંથી તરત નીચે ઉતર્યો એ સૂત્ર “૩૬” શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy