SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणीटीका अ १सू.३५ मेघकुमारदीक्षोत्सवनिरूपणम् ४२३ तन्मध्ये । यद्वा-देवसिद्धिमध्ये-कर्म शेषे देवमध्ये, कर्मणः क्षये सिद्धिमध्ये वस' इत्यर्थः। 'निहणाहि रागदोसनल्ले' निजहि-नाशय रागद्वषमल्लौ, रागद्वषरूपौ मल्लो, 'तवेणं' तपसा 'धितिधणिए' धुतिधनिकः-धतिरूपधनवान्, 'बद्धकच्छे' बद्धकच्छ:-बद्धः-कच्छ:-कटिपदेशो येन स त्वं सोत्साहःसन् 'महाडि य-अट्टकम्मसत्त' मर्दय-क्षपय च अष्टकर्मशत्रून कर्माणि शत्रव इव आत्मगुणविघातकत्वात्, इति कर्मशत्रबस्तान्, 'झाणेणं उत्तमेणं सुक्कणं अप्पमत्तो' ध्यानेन उत्तमेन शुक्केन अप्रमत्तः निद्राविकथादि प्रमादजितः सन् 'पावय' प्राप्नुहि 'वितिमिरमणुत्तरं केवलं नाणं' वितिमिरम्-विगतं तिमिरम्-अज्ञानान्धकारो यस्मात् तत्, 'अनुत्तरं-नास्त्युत्तरं-पधानं यस्मात तत, केवलं-केलाख्यं ज्ञानं, प्राप्नुहि, इति पूर्वेण सम्बन्धः। 'गच्छ य मोकवं परमपयं सासयं च अवलं' गच्छ च मोक्ष परमपदं शाश्वतं मकलकर्मक्षयलक्षणं, कीदृशं मोक्षम् इत्याह'परमपयं' इत्यादि । परमपदं-दुःवरहितत्वात् सर्वोत्कृष्टं स्थानं शाश्वतं प्रतिक्षणसत्ताचस्थानात् द्रव्यार्थतया नित्यम्। अचलं-स्थिरं ततो निवृत्त्यभावात, बसो। (निहणाहिरागदोसमल्ले) तुम रागद्वेष रूपी मल्लों को हटाओ (तवेणं चितिधणिए बद्धकच्छे मद्दाहि य अकम्मसत्त) तुम तपस्या के द्वारा धृतिरूप धन को धारण करते हुए बड़े उत्साह के साथ आठ कर्म रूप श्रात्म शत्रुओं को नष्ट करो। झाणेणं उत्तमेण सुक्केण अप्प. मत्ता वितिमिरमणुत्तरकेबलनाणं पाक्य) उत्तम शुक्ल ध्यान के प्रभाव से तुम निद्रा विकथा आदि प्रमाद से वर्जित होते हुए जिस से अज्ञान रूप अन्धकार नष्ट हो जाता है और जो अनुत्तर है--सर्व प्रधान है ऐसे केवल ज्ञान को प्राप्त करो। (अयलं सासयंच परमपयं मोक्खं गच्छह) तथा अचल-स्थिर शाश्वत-द्रव्यार्थिकनय की अपेक्षा से प्रतिक्षण सद्भाव रूप ऐसे दुःखवर्जित सर्वोकृष्ट स्थान रूप मुक्तिपद को प्राप्त करो। तभे सिद्धनी पथ्ये पास से (नियणाहि रागदोसमल्ले) तमे ५ ३५॥ भगो ने नट ४ ( तवेणं घितिधणिए बद्धकच्छे महाहि य अढकम्मसत्त ) તમે તપ દ્વારા ધૂતિ રૂપી ધનને ધારણ કરતાં બહુજ ઉત્સાહની સાથે આઠ કર્મ ३५ यात्म शत्रुमोना विनाश (झाणेणं उत्तमेणं सुक्केणं अप्पमत्तावितिमिरमणुत्तरं केवलनाणं पावय) उत्तम शुखध्यानना प्राथी त निद्राવિકથા વગેરે પ્રમાદ રહિત થઈને અજ્ઞાન રૂપી અંધારાને નષ્ટ કરનારા અનુત્તર सर्व प्रधान वणशानने भेगा. (अयलं सासयं च परमपयं मोक्खं गच्छह) तेमा अन्य (स्थिर ) ॥श्वत द्रव्यार्थिनयनी अपेक्षाथी प्रतिक्षए सहला ३५ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy