SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ ४२२ ज्ञाताधर्मकथाङ्गसूत्रे विजयादि शब्देन वर्धयन्तः, 'अभिथुणंता य' अभिष्टुवन्तश्च विशिष्टगुणोत्की तेनेन स्तुतिं कुर्वन्त एवमवदन् जयनन्दा जय नन्द यति आनन्दयति सर्वानिति नन्दः तत्सम्बोधने हे नन्दः हे महापुरुष ! जय जय-सर्वथा विजयशालीभव, जयजयभद्र-हे भद्र ! हे जगत्कल्याणकारिन् ! त्वं जय जय-सर्वोत्कर्षेण वर्धस्व, “भदंते' ते तव भद्रं कल्याणं भवतु सर्वोपकारित्वात्, 'अजियं जिणाहि' अजितं जय= अजितम् अवशीकृतम् 'इंदियं' इन्द्रियम् इन्द्रो जीवः तस्माजातम् इन्द्रियं श्रोत्रादिकं जय वशीकुरु, 'जियं च पालेहि जितं पालय-जिमिन्द्रियग्रामं पालय परिरक्ष, वशीकृतेन्द्रियो भवेतिभावः। 'समणधम्म जिविग्धोऽविय' श्रमणधमेजितविघ्नो ऽपि च पालयेति सम्बन्धः। अपि च-श्रमणधमे क्षान्त्यारूपि दशविधं जितविघ्न-परी पहोसर्गजयीभूत्वा पालयेत्यर्थः । 'वसाहित देव । सिद्धिमज्झे वस-त्वं हे देव ! शाश्वतं निवासंकुरू,सिद्धिमध्ये-सिध्यन्ति-कृतार्था भवन्ति यत्रगत्वेतिसिद्धिः-मुक्तिः, (जय रंणंदा जय २ भदा भदंते, अजिये जिणाहि, इंदियं जियं चं पालेहि समणधम्म जिय विग्धोविय वसाहि तं देव ! सिद्धिमज्झे) हे नंद हे महा पुरुष तुम | सर्वथा विजयशाली बनी हे भद्रजगत्कल्याण कारिन् । तुम सर्वोत्कर्षतासे बढो सर्वोपकारिहोने से तुम्हारा कल्याण हो । अवशीकृत इन्द्रियों पर तुम विजय प्राप्त करो। जित की रक्षा करो जित इन्द्रियों की सब तरफ से रक्षाकरो। विघ्नों को जीतने पर भी तुम श्रमणधर्म को अच्छी तरह पाली । सिद्धि के मध्य में तुम शाश्वत निवास करो। सिद्धि नाम मुक्ति का है । जिसमें जीव कृतार्थ हो जाते हैं उसका नाम सिद्ध है एसी सिद्ध मुक्ति है अथवा जबतक चार अघातिया कर्म बाकी रहे तबतक तुम देव के मध्य में रहो और जब ये चार अघातिया कर्म भी नष्ट हा जावे तव तुम सिद्ध के मध्य में સવિશેષ ગુણ કીર્તનથી સ્તુતિ કરતા આ પ્રમાણે શુભાશીર્વાદ આપી રહ્યા હતા કે ( जय जय गंदा जय जय भद्दा भई ते, अजियं जिणाहि, इंदियं जियं चं पालेहि समणधम्मं, जिय विन्धोविय ! वसाह तं देव ! सिद्धिमज्झे) હે નંદ! હે મહાપુરૂષ! તમે બધી રીતે વિજયી થાઓ, હે ભદ્ર જગત:લ્યાણકારી તમે બધી રીતે તમારે ઉત્કર્ષ સાધ, તમે સર્વોપકારી છે માટે તમારું કલ્યાણ થાઓ, અવશીકૃત ઈન્દ્રિય ઉપર તમે કાબુ મેળવે. જિતની રક્ષા કરો-જિત ઇન્દ્રિચેની બધી રીતે રક્ષા કરે. વિદને જીતવાની સાથે સાથે તમે શ્રમણ-ધર્મનું પાલન સારી પેઠે કરે. શાશ્વત રૂપે તમે સિદ્ધિની વચ્ચે નિવાસ કરે. સિદ્ધિને અર્થ મુક્તિ થાય છે અથવા જ્યાંસુધી ચાર અઘાતિયા કર્મો બાકી રહે ત્યાંસુધી તમે દેવના મયમાં નિવાસ કરો અને જ્યારે આ ચાર અઘાતિયા કર્મો પણ નાશ પામે ત્યારે શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy