SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणीटीका अ१ र ३६ मेघकुमारदीक्षोत्सवनिरूपणम् ४१९ इति भाषायां, खरमुखी-महाहका चर्मवाद्यविशेषः, हुडुक्क= बिगुल' इति भाषायां, मुरज-महामर्दलः लघुमदङ्ग, दुभिः वाद्यविशेषः एतेषां निघोंष:महाशब्दः तेन नादितः प्रतिध्वनिरूपतां प्राप्तो यो रवा-शब्दः, तेन, एतैः सर्वैः सह, राजगृहस्य नगरस्य मध्य-मध्येन सोत्सवं 'णिग्गच्छइ' निर्गच्छति दीक्षार्थ निःसरति ।मु० ३५॥ मूलम्-तएणं तस्स मेहस्स कुमारस्स रायगिहस्स नगरस्स मज्झं मझेणं निग्गच्छमाणस्त वहवे अत्थत्थिया कामत्थिया लाभत्थिया किब्बिसिया करोडिया कारवाहिया संखिया चकिया लंगलिया मुहमंगलिया पूसमाणवा वद्धमाणगा ताहि इटाहि कंताहिं पियाहि मणुन्नाहिं मणामाहिं मणाभिरामाहि हिययगमणिजाहि वग्गूहि ति. अणवरयं अभिणंदता य जभिधुणंता य एवं वयासीजय२ गंदा! जय२ भद्दा! भदंते अजियं जिणाहि इदियं जियं च पालेहि समणधम्म जियविग्धोऽवि य ! वसाहि तं देव ! सिद्धिमज्झे। निहणाहि रागदोसमल्ले। तवेणं, धितिधणिए बद्धकच्छे मदाहिय अटकम्मसत्तू झाणेणं उत्तमेणं सुक्केणं अप्पमत्तो पावय वितिमिरमणुत्तरं केवलं नाणं गच्छ य मोक्खं परमपयं सासयं च अयलं हंता परीसहचमुंणं अभीओ परीसहोवसग्गाणं, धम्मे ते अविग्धं भवउत्तिक? पुणो२ मंगलं जयर सदं पउंति, तएणं से मेहे कुमारे रायगिहस्स नगरस्स मज्झमझे णं निग्गच्छइ निग्गच्छित्ता जेणेव प्रमोद जनित महा ध्वनि से, युक्त था, शंखों, नगारों ढालों भेरियों झालरों, खरमुहियों, विगुलों, तबलों तथा दुंदुभियों के नादित रव से, युत्त होता हुआ राजगृह नगर के बीचोंबीच होकर निकला। “सूत्र"३५" બધા ઉત્તમ વાઘ યંત્રોના અવાજથી બધા માણસોના પ્રમાદ જન્ય મહાધ્વનિ (ભારે ઘંઘાટ) થી યુકત તેમજ શંખ, નગારા ઢેલે ભેરીઓ ,ઝાલર, ખમુહીએ, ગૂગલે , તબલાંઓ અને દુંદુભીઓના અવાજથી યુકત મેઘકુમાર રાજગૃહ નગર ना मध्य भाग ( धारीभाग) यने नीज्यो. ॥ सूत्र “३५" ॥ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy