SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ ४१८ ___ ज्ञाताधर्मकथाङ्गसूत्रे तथा, सर्वऋद्वया सर्व संपत्या, सर्वद्युत्या सर्वकान्त्या, सर्वक लेन=सर्वसामर्थेन, मर्यसमुदयेन=सर्ववैभवेन, सर्वादरेण सर्वसत्कारसम्मानेन, सर्वविभूत्याउत्कृष्टसंपत्या, 'सत्वसंभमेण' सर्वसम्भ्रमेण-सर्व प्रमोदवृत्तौत्सुक्येन सर्वह. र्षातिशयेन इत्यर्थः सर्वगन्धपुष्पमाल्यालङ्कारेण सर्वत्रुटित-शब्दसन्निनादेन सर्ववाद्य निनादेन सर्ववाद्य मनोहरमहाझङ्कारशब्देन इत्यर्थः, 'महया इहुँ महत्या ऋद्धया, महत्या द्युत्या महता बलेन महता समुदयेन महता वरतुडियजमगसमगप. वाइएणं' वरत्रुटितयमगसमगप्रवादितेन तत्र वरं श्रष्ठं त्रुटितंवादित्रं 'जममसमग' इति युगपद् वाचकमव्ययपदं तेन एककालावच्छेदेन जायमान 'पवाइय' प्रवादितं तेन एकाकालावच्छिन्नसकलजनप्रमोदजनकमहानियुक्तेन इत्यर्थः 'संखपणवपडह रिझल्लरिखरमुहि हुडुक्कमुरयमुइंगदुंदुभिनिग्योसनाइयरवेणं' शंखपणवपटहभेरिजल्लरिवरमुखीहुड्डक्कमुरजमृदंगदुंदुभिनिर्घोषनादितरवेण, तत्र शंखः प्रसिद्धः ‘पणवः महाभेरी 'नगारा' इति भाषायां, पटहः 'ढोल' इति भाषायां, भेरी-वाद्यविशेषः, झल्लरि='ज्ञालर' सव्वादरेणं सवविभूईए सव्वविभूसाए सव्व संभमेणं सव्व गंधपुप्फ मल्लालंकारेणं सचतुरियसइसन्निनाएणं) सर्व सामर्थ्य से, अपने सर्व वैभव से, सर्व प्रकार के सत्कार सन्मान से उत्कृष्ट संपत्तिसे, सर्व प्रकार के हर्षातिशय से, सब तरह के गंध, पुष्पमाला एवं अलकारोंसे, सब तरह के बाजों के निनाद से (महया इथिए महया जुईए महया बलेण महया समुदएणं महया वरतुडियजमगसमगपावाइ एणं संखपवणपटहभेरिझल्लरिखरमुहिहुड्डक्कमुखमुइंगदुदुभिनिग्घोसनाइयरवेणं रायगिहस्स नगरस्स मज्झमज्झेणं णिग्गच्छइ ) महती ऋद्धि से, महती द्युति से, महान् बल से महान् समुदाय से तथा एक ही साथ बजाये गये श्रेष्ठ वाजों के ध्वनि से कि जो निनाद सकलजनों की संभमेणं सव्वगंधपु०फगल्लालंकारेणं सचतुरियसदसन्निनाएणं) मधी જાતના સામર્થ્ય થી પિતાના સમગ્ર વૈભવથી સર્વ પ્રકારના સત્કાર અને સન્માનથી, ઉત્તમ સંપત્તિથી સર્વ પ્રકારના હર્ષા તિરેકથી બધી જાતના ગંધ, પુષ્પ, માળા અને २६२ थी मी antai totratना माथी , ( महया इड्डीए महया जुईए महया बलेण महया समुदएणं महया वरतुडि यजमगसमगपावाइएणं सख वणवपटहभेरिझल्लरिवरमुहिहुडुक्कमुखमुइंगदुर्बुभिनिग्घोसनाइयरवेणं रायगिहस्सणं मज्जमज्झेण जिग्गच्छड ) समय दिया अपूर्व धुतिया મહાન બળથી, વિશાળ સમુદાયથી તેમજ એકી સાથે વગાડવામાં આવેલાં શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy