SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणीटीका अ १सू.३५ मेघकुमारदीक्षोत्सवनिरूपणम् ४१७ रितवान् गन्तुमुद्यतः ततः खलु मेधकुमारस्य पुरतः 'महा' महान्तः 'आसा' अश्वाः 'आसधरा' अश्वधराः ये अश्वान् धारयन्ति ते अश्वधराः अश्वारोहा इत्यर्थः, उभयो: पाश्चयोः 'नागा' हस्तिनः 'नागधरा' हत्यारोहाः 'करिबरा' मत्तगजाः, पृष्ठतः-पश्चाद्भागे 'रहा' रथाः, रहसंगेल्ली' रथमालाः प्रचलन्ति । ततः खल्लु स मेघकुमारो 'निर्गच्छति' इत्यनेन अग्रतः सम्बन्धः, कीदृशः सन निर्ग च्छति-इत्याह-'अब्भुग्गयभिंगारे' अभ्युद्गतभृङ्गारः अभि-अभिमुखम् अग्रे उद्गगता:प्रचलिताः भृङ्गाराः भृङ्गारधारिणो यस्य तथा 'पग्गहियतालियंटे' प्रगृहीततालतन्तः प्रगृहीतानि तालवृन्तानि यस्मै स तथा 'उसवियसेयच्छत्ते' उच्छृतश्वेतच्छत्रः उच्छतं परिधृतं-श्वेत छत्रं यस्मै स तथा 'पवीजियबालवियणीए' प्रवीजितवालव्यजनः प्रवीजिते बालव्यजने श्वेतचामरे यस्य स जाने के लिये उद्यत हुआ । (तएणं तस्स मेहस्स कुमारस्स पुरओ महाआसा. श्रामधरा उभयो पासे नागा नागधरा करिवरा पिट्टओ रहा रहसंगेल्ली) इस के बाद उस मेघकुमार के आगे बडे२ घोडे तथा अश्वारोही, दोनो तरफ नाग (गज) तथा गजारोही (हाथी सवार) एवं मदोन्मत्तहाथी, और पीछे२ रथ और रथों की पंक्ति चली (तएणं से मेहेकुमारे अब्भुगभिंगारे पगहियतालियंटे ऊसविय सेयछत्तेपवीजियबालवियणीए) इसके बाद वह मेधकुमार कि जिसके साथ भंगार को लेकर भंगारधारी लोग चल रहे हैं, श्वेत छत्र को लेकर श्वेत छत्रधारी लोग चल रहे हैं, श्वेत चामरो को लेकर श्वेतचामर धारी लोग चल रहे हैं (सविड्एि सव्यः जुईए ) सर्व ऋद्धि से, सर्व कान्ति से, (सव्वबलेणं सव्वसमुदएणं ( तएणं तस्स मेहस्स कुमारस्म पुरओ महा आसा आसधरा उभयो पासे नागधरा करिवरा पिट्टओ रहा रहसगेल्ली) त्या२ मा भेघाभार ની આગળ મેટા મોટા ઘોડાઓ અને ઘેડે સ્વારે, બન્ને તરફ હાથીઓ અને હાથી સ્વારે તેમજ મદમસ્ત હાથીઓ ચાલ્યા જતા હતા અને પાછળ રથ અને રથની હારમાળા याली ती ती. (तएणं से मेहकुमारे एब्भुगभिंगारे पगहियतालि यंटे उसवियसेयछत्तं पवीजियबालवियणीए ) त्या२ मा नी साथे ભંગાર ધારી (પાણીની ઝારીઓને ધારણ કરનારા) માણસે ભંગાર (ઝારી) ને લઈ ને જઈ રહ્યા છે. સફેદ અમરેને લઈને ચમરધારી માણસે જઈ રહ્યા છે. ( सबिड्डीए सव्वजुईए ) सब ऋद्धि भने सब तिमोथी, ( सबब लेणं सव्वसमुदएण सव्वादरेणं सव्वविभूईए सम्वविभूसाए सक्व શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy