SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणीटीका असू.३५ मेघकुमारदीक्षोत्सवनिरूपणम् कुन्तग्राहाः भल्लधारकाः, 'चावग्गाहा' चापग्राहा धनुग्राहाः, चामरग्राहाः 'तोमरग्गाहा' तोमरग्राहा:-बाणविशेषधारिणः 'पोत्थयग्गाहा' पुस्तकग्राहाः% काष्ठपट्टाधुपरिविविध चित्रधारिणः 'फलयग्गाहा' फलकग्राइाः फलकधारिणः पीढयग्गाहा' पीठकग्राहाः 'बाजोट' इति भाषायां तद्धारकाः, चीणाग्राहा: 'क्वग्गाहा' कुप्पग्राहातैलपात्रधारिणः 'मसालची' इति भाषायां, 'दडप्फग्गाहा' आभरण करण्डकधारिणः, पुरतः यथानुपूया यथाक्रम संपस्थिताः। तदनन्तरं च वह वो दण्डिना=दण्डधारिणः, मुण्डिनः मुण्डिताः, 'सिहंडिणो' शिखण्डिन: शिखावत इत्यर्थः 'पिंछिणो' पिच्छिण: मयूरपिच्छधारिणः, हास्यकराः भांड इति चामरग्गाहा, तोमरग्गाहा, पोत्थयग्गाहा, फलयग्गाहा पीढयग्गाहां. वीणगगाहा, कूवग्गाहा, हडप्फग्गाहा पुरओ अहाणुपुव्वी ए संपट्ठिया) इसके बाद अनेक यष्ठिधारी, (चोपदार) भालाधारी, धनुर्धारी, चामर धारी, वाण विशेष घारी कालपट्ट पर अनेक प्रकार के चित्रधारी, फलक धारी बाजोटधारी, वीणाधारी, तैलपात्रधारी (मसालची) और आभरणों के पिटारों के धारी ये सब जन यथाक्रम से उस मेघकुमार के आगे चले । ( तयाणंतरं च णं बहवे, दंडिणो मुंडिणो सिहंडिणो पिछिणो हासकरा, डमरकरा, चाडुकरा, कीलंता य वायंता य गायंता य नच्चंता य हासंताय सोहंता य सावंता य रक्खंता य आलोयंच करेमाणा जय २ सदं च पउंजमाणा पुरओ अहाणुवीए संपट्ठिया ) इनके वाद अनेक दंडधारी पुरुष अनेक मुंडित व्यक्ति अनेक चोटीवाले जन अनेक मगर पिच्छिकावाले मनुष्य अनेक हसी मजाक करनेवाले भांडजन, अनेक ग्गाहा. वीणग्गाहा, कूवग्गाहा, हडप्फगाहा पुरओ अहाणुपुत्वीए संपटिया) त्यार पछी अने यष्टिधारी, (७२), माental, धनुषा, यमराणा, माणु વિશેષ ધારણ કરનારા, કાષ્ટ પટ્ટ ઉપર અનેક જાતના ચિત્ર ધારણ કરનારા, ફલકવાળા, બાજઠવાળા, વીણવાળા, તેલના પાત્રને ધારણ કરનારા એટલે કે મશાલચીઓ અને ઘરેણુઓની પેટીઓ લઈને ઉભા રહેનારા બધા માણસે યથાક્રમે મેઘકુમારની माग मा यस साञ्या. (तयाणंतरंच णं बहवे दंडिणो, मुंडिणो सिहंडिणो, पिंछिणो, हासकरा, डमरकरा चाडुकरा, कीडंताय वायंताय गायंताय, नच्चंताय हासंताय सोहंताय सावंताय रक्खंताय आलोयंच करेमाणा जय २ सदं च पउंजमाणा पुरओ अहाणुन्बीए संपट्टिया) त्या२ मा भने દંડધારી પુરૂષે, અનેક મુંડિત પુરૂષ, અનેક ચોટીવાળા માણસો. અનેક મરનાં પિછાંવાળા માણસે, અનેક હંસી મજાક કરનારા ભાંડજ, અનેક કસરતબાજ પહે શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy