SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ ३९६ ज्ञाताधर्मकथाङ्ग वृषभः, तुरगः= अश्वः, नरः =मनुष्यः, मकरः = ग्राहः, विहगः = पक्षी, व्यालकः = सर्वः, किन्नरः = व्यन्तरदेव विशेषः, रुरुः = मृगविशेषः शरभः =अष्टापदः, चमरः= चमरीगौः, कुञ्जर=हस्ती, वनलता = एक शाखावान वृक्षः, पद्मलता = पद्माकारवतीवल्ली, एतेषां ईहामृगादीनां भक्तयः = रचनाः, ताभिः चित्रां= चित्रयुक्तां । 'घंटावलिम हुरमणहरसरं घंटावलिमधुर मनोहरस्वरां-घण्टावलीनां घंटापंक्तीनां मधुरः = श्रवणप्रियः मनोहर = विशाकर्षकः स्वरः = शब्दो यत्र सा तथा ताम् 'सुभकं तदरिस णिज्जं ' शुभकान्त दर्शनीयां- शुभा = मनोहरा, कान्ता=कमनीया. एव दर्शनीयाद्रष्टुं योग्या, ताम् 'निउणोबच्चियमिसितमणिरयण- घंटिया जालपरिखितं ' निपुणोपचितदेदीप्यमानमणिरत्नघंटिकाजालपरिक्षिप्तां तत्र अत निपुणैः = कुशलै,, उपचिता रचिता निर्मिताः अतएव मिसिमिसित' = देदीप्यमानाः चाक्यचिययुक्ताः याः मणिरत्नधं टिकाः, तासां जालं= समूहः तेन परिक्षिप्तां= वेष्टिताम्, 'अब्भुग्गयवयवेड्या परिगयाभिरामं' अभ्युद्गत वज्रवेदिका परिगता. भिरामा, अभ्युद्गता = उन्नता या वज्रवेदिका = वज्ररत्नखचिता या वेदिका = स्तूपिका सिंहासनाधारभूता तथा परिगता = युक्ता, अतएव अभिरामा मनोरमा, ताम् 'विज्जाहर जमलजं तजुत्तपिच' विद्याधरस्य यमलयन्त्रयुक्तामित्र तत्र विद्या धर्मव विद्याधराव इति विद्याधराः, तेषां यमलानि= द्वन्द्वानि तेषां यन्त्रेण पद्मलता - पद्माकारवाली वल्ली इन सबके चित्रों की रचना से विशिष्ट ( घंटालीमहरमणहरसरं ) घंटावलियों के श्रवणप्रिय शब्दों से मनोहर, (सुभकं तदरिसणिज्जं ) शुभ कान्त अतएव दर्शनीय ( निउणोवचियमिसिमिसितमणीरयण घंटियाजालपरिखित्तं ) कुशल कारीगरों के द्वारा रचित चाक्यचिक्य युक्त मणि रत्न घंटिकाओं के समूह से वेष्टित ( अन्भुग्गयवइरवेइयापरिगयाभिरामं ) उन्नत वज्र वेदिका से युक्त होने के कारण चित्ताकर्षक, (विज्जाहरजमल जंतजुतं पिव) विद्याघर और विद्याधरी के युगल की चेष्टाओ से चित्रित ( अबिसहम्स વાળુ વૃક્ષ વિશેષ ), પદ્મલતા, (પદ્માકારવાળી એક લતા ) આ બધાના ચિત્રાથી युक्त, ( घंटावलिम हुरमणहरसरं ) घंटडीमोना भधुर शब्दो युक्त, ( सुत्र कंतदरिस णिज्जं ) शुल, अन्त भेटला भाटे व दर्शनीय ( निउणोत्रचिय मिसिमिसितमणिर यणघंटियाजालपरिक्खितं ) કુશળ કલાકારા દ્વારા रचित गुणहणती मथि रत्ननी घंटडीमोथी युक्त, ( अन्भुग्गयत्रइरवेड्या परिगयाभिरामं ) अथी डीरानी वेहीअगोथी युक्त होवा महस मनोहर ( विज्जा हरजमल जंतजुषंपित्र ) વિદ્યાધર અને વિદ્યાધરીના યુગલની ચેષ્ટાઓથી ચિત્રિત શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy