SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ = अनगारधर्मामृतवर्षिणीटीका.अ. १. ३१ मातापितृभ्यां मेघकुमारस्य संवादः ३७३ तथास्तु इतिकृत्वा तदाज्ञां स्वीकृत्य तेऽपि तथैव - श्रिणकनृपाज्ञानुसारेण उपस्थापयन्ति राज्याभिषेकवस्तुजातं संघटयन्ति । ततः खलु स श्रणिको राजा बहुभिः गणनायकै दण्डनायकैश्व यावत् संपरिवृतः मेघं कुमारं अष्टशतेन= अष्टाधिकशतेन सौवर्णिकानां सुवर्णमयानां, कलशानां, एवं रूप्यमयाणां कलशानां सुवर्णरूप्यमयाणां कलशानां तथा मणिमयानां कलशानां, सुवर्णमणि मयानां कलशानां तथा-रूप्यमणिमयानां कलशानां सुवर्णरूप्यमणिमयानां कलजाव तेवि तहेव उवह 66 जो योग्य हो । ( तए णं ते कोडुत्रियपुरिसा वेंति ) इस प्रकार राजा के कथन को सुनकर महाराज ! आपकी जैसी आज्ञा है वैसा ही काम हम करेंगे, इसप्रकार राजा की आज्ञा स्वीकार कर समस्त राज्याभिषेक योग्य सामग्री बहुत अधिक परिमाण में उन लोगोंने एकत्रित करली ( तरणं से सेणिए राया बहू हिं गणणायगदडणायगेहि य जाव संपरिबुडे ) इस के बाद उस श्रेणिक राजाने दंडनाय को एवं गणनायकों के साथ परिवृत होकर ( मेहं कुमार) मेघ कुमार का ( असणं सोवन्नियाणं कलसाणं एवं रूप्पमयाणं कलसाणं सुवण्ण रूपणं कलसाणं मणिमयाणं कलसाणं सुवण्णमणियाणं रुष्पमणिमयाणं सुवण्णरुप्पणिमयाणं कलसाणं अभिसिंचाइ ) १०८, सुवर्ण के कलशों से, १०८, चांदी के कलशों से, १०८, सुवर्ण रूप्यमय कलशों से, तथा १०८, मणिनिर्मित कलशों से, १०८, सुवर्ण मणिभय कलशों से, १०८, रूपमणिमय कलशों से, १०८ सुवर्ण रूप्यमणिभय कलशों से, १०८ मिट्टी के कलशों से, सर्वोदक से समस्त मृत्तिका से, समस्त આ રીતે રાજાની આજ્ઞા સાંભ त्रियं पुरिसा जाव ते वि तत्र उबवेति ) ળીને મહારાજ આપની જેવી આજ્ઞા છે, તે જ પ્રમાણે અમે કામ કરીશું” આ રીતે રાજાની આજ્ઞા સ્વીકારી ને તેઓએ મોટા પ્રમાણમાં રાજ્યાભિષેકને માટેની समस्त सामग्री लेगी ऐरी सीधी. (तरणं से सेणिए राया बहूहिं गणणायग दंडणायगेहिय जाव संपरिवडे) त्यार माह श्रेणि रान्तये हंउनायो भने गाथुनायोनी साथै भजीने ( मेहं कुमारं ) भेधङ्कुभारना ( अट्ठसए णं सोवत्रिवाणं कलसाणं एवं रूप्पमयाणं कलसाणं सुवण्णमाणियाणं रूपमणियाण सवण्ण रूप्पणियाणं कालसाणं अभिसिंच इ) मेसो आठ सोनाना उणशोथी એકસા આઠ ચાંદીના કળશાથી, એકસો આઠ સુવણું અને ચાંદીના કળશેાથી, એકસા આઠ મણિ નિર્મિત કળશાથી, એકસો આઠ સુવણુ મણિમય કળશથી, એકસા ઞાડ ચાંદીના અને મણિમય ળશાથી, એકસો આઠ સુવર્ણ રુખ્ય મણિમય કળશથી, 66 3 શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy