SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ ३७४ ___ ज्ञाताधर्मकथाङ्गसूत्रे शानां, “भोमे जाण' भौमेयानां मृण्मयानां कलशानाम् अष्टोत्तरशतेनेति प्रत्येकमभिसंबध्यते। 'सव्वोदएहि' सर्वोदकैः जलैः, 'सबमहियाहि' सर्व, मृत्तिकाभिः, सर्वपुष्पैः, सर्वगन्धैः, सर्वमाल्यैः, 'सयोसहिहि य' सर्वोष पधीभिश्च 'सिद्धत्थएहि य' सिद्धार्थकैश्च-श्वेतसर्षपैश्च 'सरम' इति प्रसिद्ध 'सविडीए' सर्वद्धा, सव्वजुईए' सर्वद्युत्या सर्वबलेन यायत् 'ढुंदुभिनिग्धासणादियरवेणं' दुन्दुभिनिर्घोषनादितरवेण महता महता राज्याभिषेकेण 'अभिसिंचइ’ अभिषिञ्चति, राज्याभिषेकं करोति 'तए' ततः खलु ते गणनायकमभृतयः करतलपरिगृहीतं दशनखं शिरआवर्त मस्त केऽञ्जलि कृत्वा एवमवदन्-'जयजयणदा' हे नन्द ! हे समृद्धिमन् ! जय, जय, त्वं जयं लभस्व, 'जय जयभद्दा भद्रं कल्याणमस्यास्तीति भद्रः, तत्संबोधने हे भद्रा! हे कल्याणकारिन जय जय, 'जयणंदा' हे जगन्नन्द ! जगदानन्दकारक ! पुष्पो से, समस्त सुगंधिक द्रव्यों से, सर्व मालाओं से, सर्व औषधियों से, श्वेत सर्षपों से, सर्व ऋद्धि पूर्वक समस्त द्युति पूर्वक दुंदुभि आदि गाजे बाजों के शब्दों से समस्त दिग्विभाग को गुंजाते हुए बडे उत्सव के साथ राज्यामिषेक किया। (तएणं ते गणणायगपभियो करयल जाव कर एवं वयासी--जय जय णंदा ! जय जय भड़ा! जय जय गंदा जय भद्दा भदंते ) इसके बाद उन गणनायक आदि समस्त जनोंने मस्तक पर अंजलि रखकर इस प्रकार आशीर्वाद रूपमें कहा कि हे नंद-~-समृद्धि शालिन् । आप सदा विजय प्राप्त करें, हे भद्र-कल्याण कारिन् । आपकी सदा विजय हो। हे जगदनंद--जगदानंद कारक । आपका એક આઠ માટીના કળશથી સર્વ પ્રકારના ઉદક (પાણી) થી બધી જાતની માટીથી, બધી જાતના ફૂલેથી, બધી જાતના સુગંધિત દ્રવ્યોથી, બધી જાતની માળાઓથી બધી જાતની ઔષધીઓથી, સફેદ સરસવથી, સર્વ અદ્ધિ અને સમસ્ત ઘતિપૂર્વક, દુદુભિ વગેરે વાજાંઓથી બધી દિશાઓને શબ્દમય કરતા બહુ ઠાઠ भने उत्सवनी साथे यानिष ध्या. (तएणं ते गणणायगपभियओ करयल जाव कट्ट एवं वयासी जय जय गंदा ! जय जय भदा ! जय जय णंदा जय जय भद्दा भदंते) त्या२ मा अधा शुनायझे। वगेरे समस्त 84સ્થિત લેકેએ મસ્તક ઉપર અંજલિ મૂકીને આશીર્વાદ રૂપે આ પ્રમાણે કહ્યું કે હે नह!-समृद्धि शालिन ! तमे सहा विनय भेज.भद्र! त्याy Rन् ! તમારી સદા વિ જય થાઓ. હે જગનંદ ! જગદાનંદ કારક! તમારૂ સદા કલ્યાણ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy