SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ ३५६ 5 ____ ज्ञाताधर्मकथाङ्गसूत्रे णेयाउए संसुद्धे सल्लगत्तणे सिद्धिमग्गे मुत्तिमम्गे निजाणमग्गे निव्वाणमग्गे सव्वदुक्खप्पहीणमग्गे अहीव एगंत दिट्टीए, खुरोइव एगंत धाराए, लोहमया इव जवा चावेयव्वा, वालुयाकवले इव निरस्साए, गंगा इव महानदी पडिसोयगमणाए, महासमुदो इव भुयाहिं दुत्तरे,तिक्खं चकमियव्वं, गरुअं लंबेयव्वं, असिधाख्व संचरियव्वं, णो य खलु कप्पइ जाया ! समणाणं निग्गंथाणं आहाकम्मिएवा उदेसिए वा कीयगडे वा ठवियए वा, रइयए वा, दुब्भिक्खभत्तेवा कंतारभत्ते वा बदलियाभत्ते वा गिलाणभत्ते वा मूलभोयणे वा कंदभोयणे वा फलभोयणे वा बीयभोयणे वा हरियभोयणे वा भोत्तएवा पायए वा तुमं च णं जाया ! सुहसमुचिए णो चेव णं दुहसमुचिए णालं सीयं णालं उण्हं णालं खुहं णालं पिवासं णालं वाइयपित्तिय. सिभिय सन्निवाइए विविहे रोगायंके उच्चावए गामकंटए बावीस परीसहोवसग्गे उदिन्ने सम्म अहियासित्तए, भुंजाहि ताव जाया! माणुस्सए कामभोगे तओ पच्छा भुत्तभोगी समणस्स३ जाव पव. इस्ससि। तएणं से मेहे कुमारे अम्मापिऊहिं एवं नुत्ते समाणे अम्मापियरं एवं वयासी-तहेवणं तं अम्मयाओ! जण्णं तुम्भे ममं एवं वयह-'एसणंजाया! निग्गंथे पावयणे सच्चे अणुत्तरे० पुणरवि तं चेव जाव तओ पच्छा भुत्तभोगी समणस्स३ जाव पठाइस्ससि' एवं खल्लु अम्मायाओ! णिग्गंथे पावयणे कीवाणं कायराणां कापुरिसाणं इहलोक पडिबद्धाणं परलोग निप्पिवासाणं दुरणुचरे पायय जणस्स णो चेवणं धीरस्स निच्छियस्स ववसियस्स एथकिं दुकरं करणयाए ! तं इच्छामिणं अम्मयाओ! तुन्भेहि अब्भणुण्णाए समाणे समणस्स भगवओ जाव पव्वइत्तए ॥सू० ३०॥ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy