SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षि टीका अ, १ सू. २३ मेधकुमारपालनादिनिरूपणम् २९९ बलकारिय सेवाकारियाओ अभंतरीउ बाहिरिया। पडिहारी मालारी, पेसणकारीउ अष्ट ॥१४॥ 'बलकारिय' बलकारिकाः व्यायामकारिण्यः (१८७) सेजाकारियाओ' शय्याकारिका पुष्पादिभिः शय्या रचनाकारिण्यः (१८८) 'अभंतरीउ बाहिरिया पडिहारी' आभ्यन्तरिकाः प्रतिहारिकाः, बाह्याः प्रतिहारिकाः तत्राभ्यन्तरिका प्रतिहारिकाः आभ्यन्तरे माहरिकाः (१८८) बाह्याः प्रतिहारिकाःबहीप्रदेशे पाहरिकाः (१९०) 'मालारी' मालाकारिकाः-(१९१) पेसण कारीउ' प्रेषणकारिकाः कार्यसम्पादनार्थ बाहि गन्तुं नियोजनं प्रेषणं तस्य कारिका: (१९२) बलकारिकादयः प्रत्येकमष्टसंख्यकाः। ___ एवं तासामष्टानां राजकन्यकानां मध्ये पत्येकस्याः मातापितरौ (१९२) द्विनवत्यधिकशतपदार्थान् प्रत्येकमष्टसंख्यकान् संकलनया (१५३६) षट्त्रिंशदधिकपश्चदशशतात्मकान् मेघकुमाराय यौतुके 'दहेज' इति प्रसिद्ध करमोचन समये दत्तवन्तौ तेषामष्ट संख्या गुणनेन सर्व संकलनया ते पदार्थाः (१२२८८) द्वादशसहस्त्राणि अष्टाशीत्यधिकं शतद्वयं च भवन्ति ॥१४॥ हुई झारी को लेकर उपस्थित होने वाली दासियां आठ आठ -बल. कारि-व्यायाम करने वाली दासियां आठ आठ, पुष्पादिक द्वारा शय्या की रचना रचने वाली दासियां आठ आठ, भीतर और बाहर पहरा देने वाली दासि आठ, आठ, माला बनाने वाली दासियां आठ आठ, किसी काम के लिये बाहर भेजने के काम में नियुक्त हुई दासियां आठ आठ, इस प्रकार ८ (आठ) कन्याओं के माता पिताने कुल ये १९२, चीजें प्रीति दान में मेघकुमार को दी। ये सब चीजें आठ आठ की संख्या में प्रत्येक कर से मिली-ईस तरह १९२, को ८ से गुणित करने पर १५३६, चीजें उस मेघकुमार को दहेज में उनकी ओर से प्राप्त हुई। ये આઠ આઠ પાણી ભરેલી ઝારીઓ લઈને હાજર રહેનારી દાસીઓ, બલકાશ્ચિ-વ્યાયામ કરનારી આઠ આઠ દાસીઓ, પુષ્પ વગેરેથી શય્યાની રચના કરનારી આઠ આઠ દાસીઓ, બહાર અને અંદર ચિકી કરનારી આઠ આઠ દાસીઓ આઠ આઠ માળાઓ બનાવનારી દાસીઓ, કોઈ પણ કામને માટે બહાર મોકલવામાં આવનારી આઠ આઠ દાસીઓ, આ પ્રમાણે આઠ કન્યાઓના માતા પિતાએ બધી થઈને ૧૯૨ વસ્તુઓ મેઘકુમારને પ્રીતિદાન (દહેજ) માં આપી. આઠ આઠની સંખ્યામાં દરેક વસ્તુ તેને આપવામાં આવી. આ રીતે ૧૨ને આઠની સાથે ગુણ્યા કરીએ તે ૧૫૩૬ વસ્તુઓ મેઘકુમારને પ્રીતિદાનમાં તેમના તરફથી મલી, આ સંખ્યા એક જ માતાપિતા દ્વારા એક કન્યાને માટે શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy