SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ २९८ ज्ञाताधर्मकथाङ्गसूत्रे अटुंगम दयाओ, उम्मदियाउ उम्मज्जिम मंडियाओ य । वण्णय - चुण्णिय- पीसिय, - कीलाकारी य दवगारीं ॥१२॥ 'अनुगमहियाओ' अष्टाङ्गमर्दिकाः = अष्टावङ्गमर्दिकाः सामान्यतोऽङ्गमर्दनकारिण्यो दास्यः (१७१) 'उम्मदियाउ' उन्मर्दिकाः विशेषतोऽङ्गमर्दनकारिण्यः (१७२) 'उम्मज्जिग' उन्मज्जिकाः - स्नापिकाः (१७३) 'मंडिया' मण्डिकाः = मण्डनकारिण्यः 'वण्णग चुण्णय पीसिय' वर्णकचूर्णकपेषिकाः, तत्र वर्णकपेषिकाः- चन्दनपेषणकारिण्यः (१७५) चूर्णकपेषिकाः = चूर्णो गन्धद्रव्य तस्य पेषिका : (१७६) कीला कारीय' क्रीडाकारिकाः (१७७) 'दवगारी' द्रवका रिकाः=हास्यकारिण्यः (१७८ ) अङ्गमर्दिकादयः प्रत्येकमष्टसंख्यकाः दास्यः ॥१२॥ उत्थाविया तह नाइल्ल कोडविणी महागसिणी । भंडारि अज्जधारी, पुष्पधरी पाणीयधरी य ||१३|| 'उत्थाविया' उत्थापिका :- उत्थापनं= जागरणं तस्य कारिकाः (१७९) तथा - 'नाडइल' नाटकिनी = नाट्यकारिण्यः १८०) कोडविणी' कौडम्बिन्य:कर्मचारिण्यः (१८१) 'महाणसिणी' महानसिन्यः = पाकसंपादिकाः ः (१८२) 'भंडारि' भाण्डारिण्यः - कोशाध्यक्षाः (१८३) 'अज्जधारि' अब्जघारिका:= क्रीडार्थकमलधारिण्यः (१८४) 'पुप्फधरी' पुष्पधारिकाः = क्रीडाद्यर्थ पुपधारिण्यः (१८५) 'पाणिघरी य' पानीपधारिकाश्व 'झारी' इति प्रसिद्धस्य जलपात्रस्य धारिका इत्यर्थः (१८६) उत्थापिकादयः प्रत्येकमष्टसंख्यकाः ||१३|| विशेष रूप से अंग का मर्दन करने वाली दासियां आठ आठ, स्नान कराने वाली दासियां आठ आठ, मडन कराने वाली दासियां आठ आठ, वर्णक-चन्दन घिसने वाली दासियां आठ आठ, चूर्ण-गंध द्रव्य विशेषपीनेवाली दासियां आठ आठ, और हँसी मझाक करने वाली दासियां आठ आठ, - उत्थादि - सोते से उठाने वाली दासियां आठ आठ, नाटय करने वाली दासियां आठ आठ, घर का काम काज करने वाली दासीयां आठआठ रसोई का काम करने वालीं पाचिकाएँ आठ आठ, क्रीडा के निमित्त कमल लेकर खडी रहने वाली दासियां आठ आठ, क्रीडा के निमित्त पुष्प लेकर खडी रहने वाली दासियां घाठ आठ, पानी से भरी આઠ આઠ દાસી, ચૂણુ–ગન્જ દ્રવ્ય વિશેષ ઘસનારી આઠ આઠ દાસી, આડ આઠે અનેક જાતની ક્રીડા કરનારી દાસીએ, હાસ્ય વિનાદ કરનારી આઠ આઠ દાસીઓ, ઉત્થાવિ-આઠ આઠ સૂતેલાને જગાડનારી દાસીએ, આઠ આઠ ઘરનું કામ કરનારી દાસીએ, રસેાઈ ઘરમાં કામ કરનારી આઠે આઠ પરિચારીકાઓ, ભ`ડારમાં કામ કરનારી આઠ આઠ દાસી, ક્રીડાને માટે કમળ હાથમાં લઈને ઊભી રહેનારી આઠ આઠ દાસી, ક્રીડાને માટે પુષ્પ લઇને ઉભી રહેનારી આઠ આઠ દાસી, શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy