SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्ष टीका अ, १ सू. २३ मेधकुमारपालनादिनिरूपणम् स्त्रोत्पन्नाः १५, 'मुरुंडी' मुरुण्डय: = मुरुण्ड देशोत्पन्नाः १६, 'सबरीओ' शबर्यः =शबर देशोत्पन्नाः १७ 'पारसी' पारस्यः- पारस देशोत्पन्नाः १८ (१४४१६१ ) एताः किरातिकादिकाः अनार्यदेशोपन्ना अष्टादाशदास्यः प्रत्येकमष्टसंख्यका इति भावः ॥ १०॥ छत्तधरी चेडीओ, चामरधर तालियंटयधरीओ । स करोडिया धरीओ, खीराई पच घाईओ ॥ ११ ॥ २९७ 'छत्तधरी' छत्रधारिण्यः 'चेडीओ' चेट्यः - दास्यः (१६२), 'चामरघर' चामरधराः - चामरधारिण्यो दास्यः (१६३), 'तालियंटयधरीओ' तालवृन्तकधराः = तालपवनिर्मितव्यजनधारिण्यः (१६४), 'सकरोडिया घरीओ' सकरोटिकाधराः = करोटिका: =स्थगिकाः 'गनदानी' इति प्रसिद्धाः तासां धराःधारिकास्ताभिः सह, सकरोटिकाधराःस्थगिकाधारिण्योऽपि तत्रासन्नित्यर्थः (१६५), खिरापंचधाई' क्षीरादि पञ्चधः त्रयः -क्षीरधात्र्यः १, मण्डनधाञ्यः २, मज्जनधाञ्यः ३, क्रीडनधात्र्यः ४, अङ्कात्रप : ५ ( १६६ - १७०) छत्रधरादयः सर्वाः प्रत्येक मष्टसंख्यकाः ॥ ११ ॥ छत्तधरी चेडीओ इत्यादि । छत्र धारण करने वाली दासी आठ आठ, चामर धारण करनेवाली दासी आठ आठ, ताडपत्र निर्मित बीजना ढोरने वाली दासी आठ आठ, पानी दानी लेने वाली दासियां आठ आठ, क्षीर धात्री आठ आठ, मंजन धात्रियां आठ आठ, क्रीडनधात्रियां आठ आठ; अंक धात्रियां आठ आठ, मंडनधात्रियां आठ आठ, अटुंगमदियाओ उम्मदियाउ इत्यादि सामान्य रूप से अंग का मर्दन करने वाली दासियां आठ आठ, 'छत्तधरी इत्यादि । આઠ આઠ છત્ર ધારણ કરનાર દાસીએ, આટૅ આડ ચમર ધારણ કરનાર દાસીએ, આઠ આઠ તાડપત્રના બનેલા પંખા નાખનાર આઠ આઠ પાણી આપનાર દાસીએ, આઠ આઠ ક્ષીરધાત્રીએ, આઠ આઠ મંજન ધાત્રી, આર્દ્ર આઠ ફ્રીડન ધાત્રીએ આર્દ્ર આ અંક ધાત્રીઓ, अहं गमद्दियाओ इत्यादि । આઠ આઠ સામાન્યરૂપે અંગ મન કરનારી દાસીઓ, આઠ આઠ સ્નાન કરાવનારી દાસીએ, આઠ આઠ મ`ડન કરાવનારી દાસી, વણુક ચન્તન ઘસનારી શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy