SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २७६ ज्ञाताधर्मकथाङ्गसूत्रे स्तेन धर्मपांभीर्यादिवानितिगम्यते, अपि शब्दो निश्चयार्थकः, अलौकिक गुणगणसंपन्न आसीदितिभावः । ततःखलु तस्य मेघकुमारस्य मातापितरौ मेघकुमारं द्वासप्तति कलापंडितं यावत् विकाल चारिणं जातं पश्यतः, दृष्ट्वा 'अट्ठ अष्ट- अष्टसंङ्ख्यकान् पीसायवर्डिसए' अष्टप्रासादावतंसकान् मासादेषु अवतंसकाः प्रासांदावतंसकाः = प्रासाद श्रेष्ठाः तान् 'कारेंति= मातापितरौ कारयतः, कीदृशान् कारयतः इत्याकाङ्क्षायामाह -'अब्भुग्गय' इत्यादि । 'अब्भुगय मुसिय' अभ्युद्गतोच्छ्रितान् = अतिशयोच्चान् इत्यर्थः, अत्र द्वितीयाबहुवचनलोपः आर्षत्वात्, पहसिए, वित्र' प्रहसितान इब, प्रकृष्टहासयुक्तानिव श्वेतप्रभया हसत इवेत्यर्थः । 'मणिकण गरयण भत्तिचित्ते' मणिकनकरत्नभक्तिचि त्रान=पञ्चवर्णरत्नानां भक्तिभिः = विच्छित्तिविशेषैः चित्राणि यत्र तान् 'वाउय मर्दन करने में शक्ति संपन्न हो चुका, सकल भोगों को भोगने की शक्ति जब इसमें पूर्णरूप से प्रकट हो चुकी, महा पराक्रमशाली जब यह बन गया, और जब यह विकालचारी असमय में भी रात्री में भी जब वह निर्भय होकर विचरण करने लग गया- धैर्य गांभीर्य आदि तथा और भी अनेक अलौकिक गुण जब इसमें अच्छी तरह आ चुके- (तपणं) तब (तस्स मेहकुमारस्स) उस मेघकुमार के ( अम्मापियरो) माता पिताने (मेहं कुमारं तरिकापडि जाव वियालचारिं जायं पासंति) मेघकुमार ७२ कलाओं में निष्णात आदि विकालचारि बन चुका है ऐसा देखा तो (पासित्ता) देखकर ( अटु पासायवर्डिसए कारेंति) उन्होंने आठ बडे२ श्रेष्ठ प्रासाद बनवाये । ( अन्भुग्गयमूसिय पहसिए विव मणिकणगरयणभत्तिचित्ते) ये बहुत ऊवे थे। इनकी आभा श्वेत थी इसलिये ये देखने पर ऐसे प्रतीत होते ગયા, બધા ભાગેા ને ભોગવવાની શકિત જ્યારે સપૂર્ણ કળાએ તેનામાં ખીલી ઉઠી, જ્યારે તે મહા પરાક્રમી થઈ ગયા અને જ્યારે તે વિકાલચારી એટલે કે અસમયમાં રાત્રિમાં પણ નિર્ભય થઈને વિચરણ કરવા લાગ્યા, ધૈર્ય, ગાંભીય વગેરે તેમજ मीन्न पशु घणा मद्दभुत गुणो क्यारे तेनामां सारी पेठे भावी गया ( त एणं ) त्यारमाह (तस्स मेहकुमारस्स) भेधभारना ( अम्मा पियारो) भातापिताये (मेह कुमारं वाचत्तरिकलापंडियं जाव वियालवारिं जायं पासंति) भेधहुभारने मातेर उणामाभां निष्णात मने विासयारी मनेसेो लेयो तो (पासित्ता) लेने ( अपासायच डिसए कारेंति) तेभाणे आड मोटा मोटा श्रेष्ठ महेस मनावडाव्या. ( श्रब्भुग्गय मूसिय पहसिए विव मणि कणगरयणभत्तिचित्ते) मा महेलो पूजन अंया हुता. આ મહેલાની આભા સફેદ હતી. જાણે કે હસી જ રહ્યા છે. એમના ઉપર જે ભીંત ચિત્રો અનાવવામાં આવ્યાં હતાં તે પાંચ રંગના રત્નાની સવિશેષ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy