SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ २७४ ज्ञाताधर्मकथाङ्गसूत्रे सण्हे तवणिजरुइलवालुयापत्थरे सुहफासे सस्सिरोयरूवे पासाईएजाव पडिरूवे एगं च णं महं भवणं कारति, अणेगखंभसयसन्निविट्ठ लीलट्रियसालभंजियं अब्भुग्गय सुकयवइरवेइयाओ तोरणवर रइयसालभंजिया सुसिलिट्र विसिट्रलट्रसंठियपसत्थवेरुलियखंभनाणामणिकणगरयणखचियउज्जलं, बहुसमसुविभत्तनिचियरमणिज्जभूमिभागं ईहामिय जाव भत्तिचित्तं खंभुग्गवयर वेइया भरामं विज्जाहर जमलजुयलजुत्तंपिव अच्चीसहस्समालणीयं रूवगसहस्सकलियं भिसमाणं२ भिब्भिसमाणं चक्षुल्लोयणलेसं सुहफासं सस्सिरीयरूवं कंचणमणिरयण भियागं नाणाविह पंचवन्नघंटापडागपरिमंडियग्गसिरं धवलमरीइकवयं विणिम्मुयंत लाउल्लोयमहियं जाव गंधवट्टि भूयं पासाईयं दरिसणिज्जं अभिरूवं पडिरूवं ॥२२॥ सू०॥ टीका---'तएणं' इत्यादि । ततः तदनन्तरं खलु स मेघकुमारः 'बावत्तरि कलापेडिए' द्वासप्ततिकलापण्डितःद्वासप्ततिकलामर्मज्ञः ‘णवंगसुतपडियोहिए' नवाङ्गसुप्तप्रतिबोधितानबाङ्गानि द्वे श्री नयने द्वे नासिके,जि हैववैका त्वगेका, मतकम्, सुप्तानीव सुप्तानि बाल्याद्वयक्तचेतनारहितानि, तानि प्रतिबोधि 'तएणं से मेहेकुमारे' इत्यादि टोकार्थ-(तएणं) इसके बाद (से मेहे कुमारे) वह मेघकुमार जो कि (बावत्तरिकला पंडिए) ७२ कलाओं को अच्छी तरह सीख चुका था जब (णवंग सुत्तपडिबोहिए) अपने सुप्त नव अगो का प्रतिबोधक बन गयाअर्थात् बाल्यावस्था में दो, कान दो नेत्र, एक जिला, एक स्पर्शन ईन्द्रिय 'त एणं से मेहेकुमारे' इत्यादि ॥ टी-(तएणं) त्या२ मा६ (से मेहेकुमारे) भेषमा भणे (बावत्तरिकला igg) બેતેર કલાઓનું સારી રીતે જ્ઞાન મેળવ્યું છે–એવા તે મેઘકુમારને જ્યારે (णवंगसुत्तपडिवोहिए) पोताना सुत न मगानी प्रतिमा थयो मेरसे કે બાળપણમાં બે કાન, બે આંખો, બે નાક (નાસા છિદ્રો) એક જીભ, એક સ્પર્શ ઇન્દ્રિય તેમજ એક મન આ નવ અંગે સુપ્ત જેવા રહે છે, પણ જ્યારે યુવાવસ્થા શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy