SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका अ.१ २० मेधकुमारजन्मनिरूपणम् २६७ शुभदः इत्यादि विचारविज्ञानम् ३६,'कुकुडलक्खणे' कुक्कुटलक्षणं-चक्रनखरक्तचूडादिलक्षणज्ञानम्, 'कुक्कुडलक्खणं' इत्यत्र समबायाङ्गोक्तस्य 'मिदयटक्खणं' इत्यस्य समावेश:३७, 'छत्तलक्खणं छत्रलक्षणं छत्रस्य शुभाशुभपरिज्ञानम् ३८, दंडलक्खणं' दंडलक्षणम्='इयदगुलो दण्डः शुभदः' इत्यादि लक्षणविज्ञानम् ३९, असिलक्षणं' असिलक्षम् अनु लौशतार्धउत्तम खड्गः' इतिविज्ञानम् औपपातिकसमबायाङ्गोक्तस्य 'चम्मलकवणं' इत्यस्य 'असिलक्खणं' इत्यत्र समावेशः ४०, मणिलक्खणं' मणिलक्षणम् मणीनां गुणदोषविज्ञानम् ४१, 'कागर्माणलक्षणं' काकणिलक्षणं काकणिः चक्रवर्तिनोरत्नविशेषः, तस्य लक्षणं विपापहरणादि योगपवर्तक विज्ञानम् औपपातिकसमवायाङ्गोक्तस्य 'चक्कलकवणं' इत्यस्य 'कागणीलकवणं' इत्यत्र समावेश:४२, 'वत्युविज्ज' वास्तुविद्यां वास्तुशास्त्रविज्ञानं, गोमुखसिंह मुखग्रहादि शुभाशुभपरिज्ञानम्, 'वत्युविज्ज' इत्यत्र समवायाङ्गो तस्य वत्थुमाणं' इत्यस्य 'वत्थुनिवेशं' इत्यस्यच समावेश:४३, 'खंधावारमाणं' गोलक्षण-मूषिका के नेत्रों जैसा नेत्रवाला बैल शुम नहीं होता है ऐसे गोलक्षणों का जानना ३६, कुक्कुड लक्षण-मुर्गे के लक्षणों का जानना३७, छत्रलक्षण-ऐसे लक्षणों वाला शुभ और ऐसेलक्षणोंवाला अशुभहोताहै इस तरह छत्र के शुभअशुभ लक्षणों का जानना ३८, दण्डलक्षण-इतने अंगुल का दंड शुभ होता हैं इतनेका अशुभ ऐसा जानना ३९. असिलक्षण-तलवार के लक्षणों का जानना ४०, मणि के लक्षणों का जानना, अर्थात् मणिके गुण दोषों का विचारना मणिलक्षण४१, चक्रवर्ती के पास के काकणिरत्न के लक्षणों का जानना काकणिलक्षण ४२ वास्तुविद्या-घर के शुभाशुभ का विचार करना ४३, (जैसा गोके मुख जैसा अथवा सिंह के मुख जैसा घर शुभ होता है या अशुभ होता है इस तरह का विचार वास्तु विद्या में आता है) લક્ષણે જાણવા.(૩૫)ગેલક્ષણ-ઉંદરડીની આંખો જેવાઆંખવાળો બળદેશુભનથી એવા લક્ષણે જાણવાં (૩૭),છત્રલક્ષણ અમુકાતના લક્ષણવાળ ઇત્ર શુભ અને અમુક લક્ષણોવાળાં અશુભ હોય છે. આમછત્રના શુભ અશુભ લક્ષણેની જાણ થવી. (૩૮),દંડ લક્ષણઆટલા આંગલને દંડ શુભ હોય છે અને આટલાને અશુભ આમ જાણવું (૩૯) અસિ લક્ષણ-તલવારના લક્ષણ જાણવાં (૪૦), મણિ લક્ષણ–મણિના લક્ષણો જાણવાઅથાતુ મણિના ગુણદોષ સમજવા (૪૧), કાકણિ લક્ષણચક્રવતિના કાકણિ રત્નના લક્ષણે જાણવાં (૪૨), વાસ્તુ વિદ્યા-ઘર વગેરેના સંબંધમાં શુભ અશુભ વિચાર કરે (૪૩), (જેમ કે ગાયના મેં જેવું અથવા તે સિંહના માં જેવું ઘર શુભ હોય છે અથવા અશુભ હોય છે આ જાતને વિચાર વાસ્તુવિદ્યામાં કરવામાં આવે છે). સ્કંધાવાર માન-શત્રુને દબાવવા શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy