SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गसूत्रे देशभाषानिबद्धकवित्वविज्ञानम्२५, 'गीइयं, गीतिका पूर्वार्धसदृशोत्तरार्धलक्षणरूपांगाथामेव२६, 'सिलोयं श्लोकम् अनुष्टुवादि लक्षणम्२७, 'हिरण्णजुति' हिरण्ययुक्ति-रजत निर्माणविधि म ८, 'सुबन्नजुति सुवर्णयुक्ति-सुवर्णनिर्माणो. पायम्२९, 'चुन्नजुत्ति' चूर्णयुक्ति, चूर्ण काष्ठादि सुगन्धिद्रव्यं चूर्णीकृतं, तत्र तत्तदुचितद्रव्यसंयोजनम् । अत्र औषपातिकमूत्रोक्तस्य 'गंधजुत्ति' इत्यस्य समावेशः३०, 'तरुणीपडिकम्म' तरुणी परिकर्म युवतीरूपादिपरिवर्धनविधिम्३१, 'इथिलक्खणं' स्त्रीलक्षणं सामुद्रिकशास्त्रोक्तस्त्रीलक्षणविज्ञानम्३२, 'पुरिसल क्खणं' पुरुषलक्षणं-उत्तममध्यमादि पुरुषाणां सामुद्रिकशास्त्रानुसारलक्षणविज्ञानम्३३, 'हयलक्खणं' हयलक्षणं-दीर्धग्रीवादितुरगलक्षणम् 'हयलक्खणं' इत्यत्र समवायाङ्गोक्तस्य 'आससिक्वं' इत्यस्य समावेश:३४, गयलकावणं' गजलक्ष. णम्-दीर्धत्वपरिणाहादिलक्षणम् . 'गयलक्खणं' इत्यत्र समवायाङ्गोक्तस्य 'हत्थिसिक्खं' इत्यस्य समावेशः३५, 'गोलकरवणं' गोलक्षणं मूषिका नेत्रो बलीचर्दो न भाषा में निबद्ध हुई आर्या को ही कलिङ्ग आदि भाषा में रचने रूप कवित्व का बोध होना २५, गीतिका-पूर्वार्ध के सदृश उत्तरार्ध लक्षणरूप गाथा का निर्माण करना २६, श्लोक-अनुष्टुप आदि छंदो का बनाना२७, हिरण्ययुक्ति,-चांदी बनाने की विधि का जानना २८, सुवर्णयुक्ति-सोना बनाने की रीती का जानना २९, चूर्ण युक्ति सुगंधित काष्ठ आदि का चूर्ण बनाकर उस-तत् तत् उचित द्रव्य को मिलाने की विधि जानना३०, तरुणी परिकर्म-युवती स्त्रियों के रूपादिक बढाने की विधिका जानना३१, स्त्रीलक्षण-स्त्रियों के सामुद्रिक शास्त्र प्रतिपादित लक्षणों का ज्ञान होना ३२, पुरुषलक्षण-सामुद्रिक शास्त्रानुसार उत्तम मध्यम आदि पुरुषों के लक्षणों का जानना३३. हयलक्षण-घोडा के दीध ग्रीवा आदिलक्षणों का जानना ३४, गजलक्षण-हाथी के दीर्धत्वादिलक्षणों का जानना ३५, બીજી ભાષામાં રચિત “આર્યાને જ કલિંગ દેશ વગેરેની ભાષાઓમાં રચવા જેવો કવિત્વ બોધ થ (૨૫), ગીતિકા, પૂર્વાર્ધની જેમ ઉત્તરાર્ધ લક્ષણરૂપ ગાથા રચવી, (२६), श्यो-मनुष्टु५ वगेरे छन्६ २थना १२वी, (२७), २९य भुति-यांदी બનાવવાની વિધિ જાણવી (૨૯), સુવર્ણ મુક્તિ સુવાસિત કાષ્ઠ વગેરેને ભૂકો બનાવીને તેમાં જુદા જુદા પદાર્થોના મિશ્રણની રીત જાણવી (૩૦), તરણી પરિકમે જવાન સ્ત્રીઓના રૂપ સૌંદર્ય ને વૃદ્ધિ પમાડવાની કળા જાણવી (૩૧), સ્ત્રી લક્ષણ - સ્ત્રીઓના સામુદ્રિક શાસ્ત્રમાં કહેલાં લક્ષણોનું જ્ઞાન થવું. (૩૨), પુરૂષ લક્ષણ-સામુદ્રિક શાસ્ત્ર મુજબ ઉત્તમ મધ્યમ વગેરે પુરુષોના લક્ષણે જાણવાં (૩૩) હય લક્ષણ-ઘોડાની લાંબી ડોક વગેરેના દીર્ઘત્વ વગેરે લક્ષણો જાણવા (૩૪) ગજલક્ષણ હાથી વગેરેના દીર્ધત્વ વગેરે શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy