SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी अ.१ टीका. सू.१७ अकालमेधदोहदनिरूपणम् २३७ अत्र परित्रासोऽकरमाद्भयम् यथास्यात्तया अतएव 'भोयणच्छायणगंधमल्लालंकारेहिं भोजनाच्छादनगन्धमाल्यालङ्कारै तं गर्भ सुखं सुखेन परिवहति, तत्र भोजनं चतुर्विध बाहार, आच्छादनं वस्त्रं, गन्धः चन्दनादि, माल्य-मालापुष्प रचिता माला, अलङ्कारः कटक कुण्डलादिकः, तैः इच्छानुकूल सेव ने नेत्यर्थः, तं गर्भ सुरूां सुखेन=सुखपूर्वक परिवहति-सां परिपालयतीत्यर्थः ॥१९मू०।। -तएणं सा धारिणी देवी नवण्हं मासाणं बहुपडिपुन्नाणं अट्ठमाणं राईदियाणं वीइकंताणं अद्धरत्तकालसमयंसि सुकुमालपाणिपायं जाव सव्वंग सुंदरंगं दारगं पयाया। तएणं ताओ अंगपडियारियाओ धारिणी देवीं नवण्हं मासाणं जाव दारगं पयायं पासंति, पासित्ता-सिग्धं तुरियं चवलं वेइयं जेणेव सेणिए राया तेणेव उवागच्छंति, उवागच्छित्ता सेणियं रायं जएणं विजएणं वद्धावेति वद्धा. वित्ता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कडे एवं वयासीएवं खलु देवाणुप्पिया । धारिणी देवी णवण्हं मासाणं जाव दारगं पयाया तन्नं अम्हे देवाणुप्पियाणं पियं णिवेदेमो पियं मे भवउ । तएणं से सेणिए राया तासिं अंगपडियारियाणं अंतिए एयमदं सोचा णिसम्म हट्टतुट० ताओ अंगपडियारियाओ महुरेहि वयणेहिं विउलेण य पुष्फगंधमल्लालंकारेणं सक्कारेइ सम्माणेइ, सकारिता सम्माणित्ता थी। इसलिये वह चिन्ता, शोक, दैन्य मोह, भय एवं परित्रास रहित होकर (भोयणच्छायण गंधमल्लालंकारेहिं तं गम्भ मुहं सुहेणं परिवहइ) इच्छानुकूल भोजन आच्छादन, गंध, माल्य और अलंकार आदिकों के सेवन से उस गर्भ का सुखपूर्वक परिपालन करने में एक चित्त रहने लगी।।सूत्र॥१९॥ ભયભીત-થતાં નહિ એટલા માટે તે ચિંતા, શોક, દૈન્ય, મોહ, ભય અને પરિત્રાસવગર થઈને भोयणच्छायण गंध मलयालंकारेहिं तं गम्भं सुहं सुसेणं पविवहइ) छ। भुष ભજન, આચ્છાદન, (વસ્ત્ર) ગંધ, માલ્ય અને અલંકાર વગેરેના સેવનથી તે પિતાના ગર્ભનું સુખેથી પિષણ કરવામાં તલ્લીન થઈને રહેવા લાગ્યા. મેં સૂત્ર ૧૯ છે શ્રી જ્ઞાતાધર્મ કથાગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy